6.4 Sujātātherīgāthā
“Alaṅkatā suvasanā,
mālinī candanokkhitā;
Sabbābharaṇasañchannā,
dāsīgaṇapurakkhatā.
Annaṃ pānañca ādāya,
khajjaṃ bhojjaṃ anappakaṃ;
Gehato nikkhamitvāna,
uyyānamabhihārayiṃ.
Tattha ramitvā kīḷitvā,
āgacchantī sakaṃ gharaṃ;
Vihāraṃ daṭṭhuṃ pāvisiṃ,
sākete añjanaṃ vanaṃ.
Disvāna lokapajjotaṃ,
vanditvāna upāvisiṃ;
So me dhammamadesesi,
anukampāya cakkhumā.
Sutvā ca kho mahesissa,
saccaṃ sampaṭivijjhahaṃ;
Tattheva virajaṃ dhammaṃ,
phusayiṃ amataṃ padaṃ.
Tato viññātasaddhammā,
pabbajiṃ anagāriyaṃ;
Tisso vijjā anuppattā,
amoghaṃ buddhasāsanan”ti.
… Sujātā therī… .
150