6.4 Sujātātherīgāthā

“Alaṅkatā suvasanā,
mālinī candanokkhitā;
Sabbābharaṇasañchannā,
dāsīgaṇapurakkhatā.

Annaṃ pānañca ādāya,
khajjaṃ bhojjaṃ anappakaṃ;
Gehato nikkhamitvāna,
uyyānamabhihārayiṃ.

Tattha ramitvā kīḷitvā,
āgacchantī sakaṃ gharaṃ;
Vihāraṃ daṭṭhuṃ pāvisiṃ,
sākete añjanaṃ vanaṃ.

Disvāna lokapajjotaṃ,
vanditvāna upāvisiṃ;
So me dhammamadesesi,
anukampāya cakkhumā.

Sutvā ca kho mahesissa,
saccaṃ sampaṭivijjhahaṃ;
Tattheva virajaṃ dhammaṃ,
phusayiṃ amataṃ padaṃ.

Tato viññātasaddhammā,
pabbajiṃ anagāriyaṃ;
Tisso vijjā anuppattā,
amoghaṃ buddhasāsanan”ti.


…  Sujātā therī… .

15
0

Comments