14.1.13 Bhikkhāparamparajātaka

“Sukhumālarūpaṃ disvā,
raṭṭhā vivanamāgataṃ;
Kūṭāgāravarūpetaṃ,
mahāsayanamupāsitaṃ.

Tassa te pemakenāhaṃ,
adāsiṃ vaḍḍhamodanaṃ;
Sālīnaṃ vicitaṃ bhattaṃ,
suciṃ maṃsūpasecanaṃ.

Taṃ tvaṃ bhattaṃ paṭiggayha,
brāhmaṇassa adāsayi;
Attānaṃ anasitvāna,
koyaṃ dhammo namatthu te”.

“Ācariyo brāhmaṇo mayhaṃ,
kiccākiccesu byāvaṭo;
Garu ca āmantanīyo ca,
dātumarahāmi bhojanaṃ”.

“Brāhmaṇaṃ dāni pucchāmi,
gotamaṃ rājapūjitaṃ;
Rājā te bhattaṃ pādāsi,
suciṃ maṃsūpasecanaṃ.

Taṃ tvaṃ bhattaṃ paṭiggayha,
isissa bhojanaṃ adā;
Akhettaññūsi dānassa,
koyaṃ dhammo namatthu te”.

“Bharāmi puttadāre ca,
gharesu gadhito ahaṃ;
Bhuñje mānusake kāme,
anusāsāmi rājino.

Āraññikassa isino,
cirarattaṃ tapassino;
Vuḍḍhassa bhāvitattassa,
dātumarahāmi bhojanaṃ”.

“Isiñca dāni pucchāmi,
kisaṃ dhamanisanthataṃ;
Parūḷhakacchanakhalomaṃ,
paṅkadantaṃ rajassiraṃ.

Eko araññe viharasi,
nāvakaṅkhasi jīvitaṃ;
Bhikkhu kena tayā seyyo,
yassa tvaṃ bhojanaṃ adā”.

“Khaṇantālukalambāni,
bilālitakkalāni ca;
Dhunaṃ sāmākanīvāraṃ,
saṃghāriyaṃ pasāriyaṃ.

Sākaṃ bhisaṃ madhuṃ maṃsaṃ,
Badarāmalakāni ca;
Tāni āharitvā bhuñjāmi,
Atthi me so pariggaho.

Pacanto apacantassa,
amamassa sakiñcano;
Anādānassa sādāno,
dātumarahāmi bhojanaṃ”.

“Bhikkhuñca dāni pucchāmi,
tuṇhīmāsīna subbataṃ;
Isi te bhattaṃ pādāsi,
suciṃ maṃsūpasecanaṃ.

Taṃ tvaṃ bhattaṃ paṭiggayha,
tuṇhī bhuñjasi ekako;
Nāññaṃ kañci nimantesi,
koyaṃ dhammo namatthu te”.

“Na pacāmi na pācemi,
na chindāmi na chedaye;
Taṃ maṃ akiñcanaṃ ñatvā,
sabbapāpehi ārataṃ.

Vāmena bhikkhamādāya,
dakkhiṇena kamaṇḍaluṃ;
Isi me bhattaṃ pādāsi,
suciṃ maṃsūpasecanaṃ.

Ete hi dātumarahanti,
samamā sapariggahā;
Paccanīkamahaṃ maññe,
yo dātāraṃ nimantaye”.

“Atthāya vata me ajja,
idhāgacchi rathesabho;
Sohaṃ ajja pajānāmi,
yattha dinnaṃ mahapphalaṃ.

Raṭṭhesu giddhā rājāno,
Kiccākiccesu brāhmaṇā;
Isī mūlaphale giddhā,
_Vippamuttā ca bhikkhavo”ti. _


Bhikkhāparamparajātakaṃ terasamaṃ.


Pakiṇṇakanipātaṃ niṭṭhitaṃ.


Tassuddānaṃ

Suva kinnara mukka kharājinaso,
Bhisajāta mahesi kapotavaro;
Atha mora satacchaka vāṇijako,
Atha rāja sabrāhmaṇa bhikkhaparanti.

18
0

Comments