4.2.7 Matarodanajātaka

“Mataṃ mataṃ evaṃ rodatha,
Na hi taṃ rodatha yo marissati;
Sabbepi sarīradhārino,
Anupubbena jahanti jīvitaṃ.

Devamanussā catuppadā,
Pakkhigaṇā uragā ca bhogino;
Samhi sarīre anissarā,
Ramamānāva jahanti jīvitaṃ.

Evaṃ calitaṃ asaṇṭhitaṃ,
Sukhadukkhaṃ manujesvapekkhiya;
Kanditaruditaṃ niratthakaṃ,
Kiṃ vo sokagaṇābhikīrare.

Dhuttā ca soṇḍā akatā,
bālā sūrā ayogino;
Dhīraṃ maññanti bāloti,
ye dhammassa akovidā”ti.


Matarodanajātakaṃ sattamaṃ.

15
0

Comments