2.1.2.4.2 Rattandhakāravagga

Rattandhakāre appadīpe purisena saddhiṃ ekenekā santiṭṭhantī dve āpattiyo āpajjati. Hatthapāse tiṭṭhati, āpatti pācittiyassa; hatthapāsaṃ vijahitvā tiṭṭhati, āpatti dukkaṭassa.

Paṭicchanne okāse purisena saddhiṃ ekenekā santiṭṭhantī dve āpattiyo āpajjati. Hatthapāse tiṭṭhati, āpatti pācittiyassa; hatthapāsaṃ vijahitvā tiṭṭhati, āpatti dukkaṭassa.

Ajjhokāse purisena saddhiṃ ekenekā santiṭṭhantī dve āpattiyo āpajjati. Hatthapāse tiṭṭhati, āpatti pācittiyassa; hatthapāsaṃ vijahitvā tiṭṭhati, āpatti dukkaṭassa.

Rathikāya vā byūhe vā siṅghāṭake vā purisena saddhiṃ ekenekā santiṭṭhantī dve āpattiyo āpajjati. Hatthapāse tiṭṭhati, āpatti pācittiyassa; hatthapāsaṃ vijahitvā tiṭṭhati, āpatti dukkaṭassa.

Purebhattaṃ kulāni upasaṅkamitvā āsane nisīditvā sāmike anāpucchā pakkamantī dve āpattiyo āpajjati. Paṭhamaṃ pādaṃ anovassakaṃ atikkāmeti, āpatti dukkaṭassa; dutiyaṃ pādaṃ atikkāmeti, āpatti pācittiyassa.

Pacchābhattaṃ kulāni upasaṅkamitvā sāmike anāpucchā āsane nisīdantī dve āpattiyo āpajjati. Nisīdati, payoge dukkaṭaṃ; nisinne āpatti pācittiyassa.

Vikāle kulāni upasaṅkamitvā sāmike anāpucchā seyyaṃ santharitvā vā santharāpetvā vā abhinisīdantī dve āpattiyo āpajjati. Abhinisīdati, payoge dukkaṭaṃ; abhinisinne āpatti pācittiyassa.

Duggahitena dūpadhāritena paraṃ ujjhāpentī dve āpattiyo āpajjati. Ujjhāpeti, payoge dukkaṭaṃ; ujjhāpite āpatti pācittiyassa.

Attānaṃ vā paraṃ vā nirayena vā brahmacariyena vā abhisapantī dve āpattiyo āpajjati. Abhisapati, payoge dukkaṭaṃ; abhisapite āpatti pācittiyassa.

Attānaṃ vadhitvā vadhitvā rodantī dve āpattiyo āpajjati. Vadhati rodati, āpatti pācittiyassa; vadhati na rodati, āpatti dukkaṭassa.


Rattandhakāravaggo dutiyo.

14
0

Comments