10.4 Asādhāraṇādi

“Vīsaṃ dve satāni,
Bhikkhūnaṃ sikkhāpadāni;
Uddesaṃ āgacchanti uposathesu,
Tīṇi satāni cattāri;
Bhikkhunīnaṃ sikkhāpadāni,
Uddesaṃ āgacchanti uposathesu.

Chacattārīsā bhikkhūnaṃ,
bhikkhunīhi asādhāraṇā;
Sataṃ tiṃsā ca bhikkhunīnaṃ,
bhikkhūhi asādhāraṇā.

Sataṃ sattati chacceva,
ubhinnaṃ asādhāraṇā;
Sataṃ sattati cattāri,
ubhinnaṃ samasikkhatā.

Vīsaṃ dve satāni,
Bhikkhūnaṃ sikkhāpadāni;
Uddesaṃ āgacchanti uposathesu,
Te suṇohi yathātathaṃ.

Pārājikāni cattāri,
Saṃghādisesāni bhavanti terasa;
Aniyatā dve honti.

Nissaggiyāni tiṃseva,
dvenavuti ca khuddakā;
Cattāro pāṭidesanīyā,
pañcasattati sekhiyā.

Vīsaṃ dve satāni cime honti,
Bhikkhūnaṃ sikkhāpadāni;
Uddesaṃ āgacchanti uposathesu.

Tīṇi satāni cattāri,
Bhikkhunīnaṃ sikkhāpadāni;
Uddesaṃ āgacchanti uposathesu,
Te suṇohi yathātathaṃ.

Pārājikāni aṭṭha,
Saṃghādisesāni bhavanti sattarasa;
Nissaggiyāni tiṃseva,
Sataṃ saṭṭhi cha ceva;
Khuddakāni pavuccanti.

Aṭṭha pāṭidesanīyā,
Pañcasattati sekhiyā;
Tīṇi satāni cattāri cime honti,
Bhikkhunīnaṃ sikkhāpadāni;
Uddesaṃ āgacchanti uposathesu.

Chacattārīsā bhikkhūnaṃ,
bhikkhunīhi asādhāraṇā;
Te suṇohi yathātathaṃ.

Cha saṃghādisesā,
dve aniyatehi aṭṭha;
Nissaggiyāni dvādasa,
tehi te honti vīsati.

Dvevīsati khuddakā,
Caturo pāṭidesanīyā;
Chacattārīsā cime honti,
Bhikkhūnaṃ bhikkhunīhi asādhāraṇā.

Sataṃ tiṃsā ca bhikkhunīnaṃ,
bhikkhūhi asādhāraṇā;
Te suṇohi yathātathaṃ.

Pārājikāni cattāri,
saṃghamhā dasa nissare;
Nissaggiyāni dvādasa,
channavuti ca khuddakā;
Aṭṭha pāṭidesanīyā.

Sataṃ tiṃsā cime honti,
Bhikkhunīnaṃ bhikkhūhi asādhāraṇā;
Sataṃ sattati chacceva,
Ubhinnaṃ asādhāraṇā;
Te suṇohi yathātathaṃ.

Pārājikāni cattāri,
Saṃghādisesāni bhavanti soḷasa;
Aniyatā dve honti,
Nissaggiyāni catuvīsati;
Sataṃ aṭṭhārasā ceva,
Khuddakāni pavuccanti;
Dvādasa pāṭidesanīyā.

Sataṃ sattati chaccevime honti,
Ubhinnaṃ asādhāraṇā;
Sataṃ sattati cattāri,
Ubhinnaṃ samasikkhatā;
Te suṇohi yathātathaṃ.

Pārājikāni cattāri,
Saṃghādisesāni bhavanti satta;
Nissaggiyāni aṭṭhārasa,
Samasattati khuddakā;
Pañcasattati sekhiyāni.

Sataṃ sattati cattāri cime honti,
Ubhinnaṃ samasikkhatā;
Aṭṭheva pārājikā ye durāsadā,
Tālavatthusamūpamā.

Paṇḍupalāso puthusilā,
sīsacchinnova so naro;
Tālova matthakacchinno,
aviruḷhī bhavanti te.

Tevīsati saṃghādisesā,
Dve aniyatā;
Dve cattārīsa nissaggiyā,
Aṭṭhāsītisataṃ pācittiyā;
Dvādasa pāṭidesanīyā.

Pañcasattati sekhiyā,
tīhi samathehi sammanti;
Sammukhā ca paṭiññāya,
tiṇavatthārakena ca.

Dve uposathā dve pavāraṇā,
Cattāri kammāni jinena desitā;
Pañceva uddesā caturo bhavanti,
Anaññathā āpattikkhandhā ca bhavanti satta.

Adhikaraṇāni cattāri,
Sattahi samathehi sammanti;
Dvīhi catūhi tīhi,
Kiccaṃ ekena sammati”.

17
0

Comments