2.3.5 Paṭhamasampadāsutta

“Aṭṭhimā, bhikkhave, sampadā. Katamā aṭṭha? Uṭṭhānasampadā, ārakkhasampadā, kalyāṇamittatā, samajīvitā, saddhāsampadā, sīlasampadā, cāgasampadā, paññāsampadā—  imā kho, bhikkhave, aṭṭha sampadāti.

Uṭṭhātā kammadheyyesu,
appamatto vidhānavā;
Samaṃ kappeti jīvikaṃ,
sambhataṃ anurakkhati.

Saddho sīlena sampanno,
vadaññū vītamaccharo;
Niccaṃ maggaṃ visodheti,
sotthānaṃ samparāyikaṃ.

Iccete aṭṭha dhammā ca,
saddhassa gharamesino;
Akkhātā saccanāmena,
ubhayattha sukhāvahā.

Diṭṭhadhammahitatthāya,
samparāyasukhāya ca;
Evametaṃ gahaṭṭhānaṃ,
cāgo puññaṃ pavaḍḍhatī”ti.


Pañcamaṃ.

15
0

Comments