2.3.5 Paṭhamasampadāsutta
“Aṭṭhimā, bhikkhave, sampadā. Katamā aṭṭha? Uṭṭhānasampadā, ārakkhasampadā, kalyāṇamittatā, samajīvitā, saddhāsampadā, sīlasampadā, cāgasampadā, paññāsampadā— imā kho, bhikkhave, aṭṭha sampadāti.
Uṭṭhātā kammadheyyesu,
appamatto vidhānavā;
Samaṃ kappeti jīvikaṃ,
sambhataṃ anurakkhati.
Saddho sīlena sampanno,
vadaññū vītamaccharo;
Niccaṃ maggaṃ visodheti,
sotthānaṃ samparāyikaṃ.
Iccete aṭṭha dhammā ca,
saddhassa gharamesino;
Akkhātā saccanāmena,
ubhayattha sukhāvahā.
Diṭṭhadhammahitatthāya,
samparāyasukhāya ca;
Evametaṃ gahaṭṭhānaṃ,
cāgo puññaṃ pavaḍḍhatī”ti.
Pañcamaṃ.
150