51.1 Tikaṇikārapupphiyattheraapadāna

“Sumedho nāma sambuddho,
bāttiṃsavaralakkhaṇo;
Vivekakāmo sambuddho,
himavantamupāgamiṃ.

Ajjhogayha himavantaṃ,
aggo kāruṇiko muni;
Pallaṅkamābhujitvāna,
nisīdi purisuttamo.

Vijjādharo tadā āsiṃ,
antalikkhacaro ahaṃ;
Tisūlaṃ sukataṃ gayha,
gacchāmi ambare tadā.

Pabbatagge yathā aggi,
puṇṇamāyeva candimā;
Vane obhāsate buddho,
sālarājāva phullito.

Vanaggā nikkhamitvāna,
buddharaṃsībhidhāvare;
Naḷaggivaṇṇasaṅkāsā,
disvā cittaṃ pasādayiṃ.

Vicinaṃ addasaṃ pupphaṃ,
kaṇikāraṃ devagandhikaṃ;
Tīṇi pupphāni ādāya,
buddhaseṭṭhamapūjayiṃ.

Buddhassa ānubhāvena,
tīṇi pupphāni me tadā;
Uddhaṃvaṇṭā adhopattā,
chāyaṃ kubbanti satthuno.

Tena kammena sukatena,
cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ,
tāvatiṃsamagacchahaṃ.

Tattha me sukataṃ byamhaṃ,
kaṇikārīti ñāyati;
Saṭṭhiyojanamubbedhaṃ,
tiṃsayojanavitthataṃ.

Sahassakaṇḍaṃ satabheṇḍu,
dhajāluharitāmayaṃ;
Satasahassaniyyūhā,
byamhe pātubhaviṃsu me.

Soṇṇamayā maṇimayā,
lohitaṅgamayāpi ca;
Phalikāpi ca pallaṅkā,
yenicchakā yadicchakā.

Mahārahañca sayanaṃ,
tūlikāvikatīyutaṃ;
Uddhalomikaekantaṃ,
bibbohanasamāyutaṃ.

Bhavanā nikkhamitvāna,
caranto devacārikaṃ;
Yadā icchāmi gamanaṃ,
devasaṅghapurakkhato.

Pupphassa heṭṭhā tiṭṭhāmi,
uparicchadanaṃ mama;
Samantā yojanasataṃ,
kaṇikārehi chāditaṃ.

Saṭṭhituriyasahassāni,
sāyaṃ pātamupaṭṭhahuṃ;
Parivārenti maṃ niccaṃ,
rattindivamatanditā.

Tattha naccehi gītehi,
tāḷehi vāditehi ca;
Ramāmi khiḍḍāratiyā,
modāmi kāmakāmihaṃ.

Tattha bhutvā pivitvā ca,
modāmi tidase tadā;
Nārīgaṇehi sahito,
modāmi byamhamuttame.

Satānaṃ pañcakkhattuñca,
devarajjamakārayiṃ;
Satānaṃ tīṇikkhattuñca,
cakkavattī ahosahaṃ;
Padesarajjaṃ vipulaṃ,
gaṇanāto asaṅkhiyaṃ.

Bhavābhave saṃsaranto,
mahābhogaṃ labhāmahaṃ;
Bhoge me ūnatā natthi,
buddhapūjāyidaṃ phalaṃ.

Duve bhave saṃsarāmi,
devatte atha mānuse;
Aññaṃ gatiṃ na jānāmi,
buddhapūjāyidaṃ phalaṃ.

Duve kule pajāyāmi,
khattiye cāpi brāhmaṇe;
Nīce kule na jāyāmi,
buddhapūjāyidaṃ phalaṃ.

Hatthiyānaṃ assayānaṃ,
sivikaṃ sandamānikaṃ;
Labhāmi sabbamevetaṃ,
buddhapūjāyidaṃ phalaṃ.

Dāsīgaṇaṃ dāsagaṇaṃ,
nāriyo samalaṅkatā;
Labhāmi sabbamevetaṃ,
buddhapūjāyidaṃ phalaṃ.

Koseyyakambaliyāni,
khomakappāsikāni ca;
Labhāmi sabbamevetaṃ,
buddhapūjāyidaṃ phalaṃ.

Navavatthaṃ navaphalaṃ,
navaggarasabhojanaṃ;
Labhāmi sabbamevetaṃ,
buddhapūjāyidaṃ phalaṃ.

Imaṃ khāda imaṃ bhuñja,
imamhi sayane saya;
Labhāmi sabbamevetaṃ,
buddhapūjāyidaṃ phalaṃ.

Sabbattha pūjito homi,
yaso abbhuggato mama;
Mahāpakkho sadā homi,
abhejjapariso sadā;
Ñātīnaṃ uttamo homi,
buddhapūjāyidaṃ phalaṃ.

Sītaṃ uṇhaṃ na jānāmi,
pariḷāho na vijjati;
Atho cetasikaṃ dukkhaṃ,
hadaye me na vijjati.

Suvaṇṇavaṇṇo hutvāna,
saṃsarāmi bhavābhave;
Vevaṇṇiyaṃ na jānāmi,
buddhapūjāyidaṃ phalaṃ.

Devalokā cavitvāna,
sukkamūlena codito;
Sāvatthiyaṃ pure jāto,
mahāsāle suaḍḍhake.

Pañca kāmaguṇe hitvā,
pabbajiṃ anagāriyaṃ;
Jātiyā sattavassohaṃ,
arahattamapāpuṇiṃ.

Upasampādayī buddho,
guṇamaññāya cakkhumā;
Taruṇo pūjanīyohaṃ,
buddhapūjāyidaṃ phalaṃ.

Dibbacakkhu visuddhaṃ me,
samādhikusalo ahaṃ;
Abhiññāpāramippatto,
buddhapūjāyidaṃ phalaṃ.

Paṭisambhidā anuppatto,
iddhipādesu kovido;
Dhammesu pāramippatto,
buddhapūjāyidaṃ phalaṃ.

Tiṃsakappasahassamhi,
yaṃ buddhamabhipūjayiṃ;
Duggatiṃ nābhijānāmi,
buddhapūjāyidaṃ phalaṃ.

Kilesā jhāpitā mayhaṃ,
bhavā sabbe samūhatā;
Nāgova bandhanaṃ chetvā,
viharāmi anāsavo.

Svāgataṃ vata me āsi,
mama buddhassa santike;
Tisso vijjā anuppattā,
kataṃ buddhassa sāsanaṃ.

Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā tikaṇikārapupphiyo thero imā gāthāyo abhāsitthāti.


Tikaṇikārapupphiyattherassāpadānaṃ paṭhamaṃ.

16
0

Comments