1.3.3 Pallaṅkavimānavatthu

“Pallaṅkaseṭṭhe maṇisoṇṇacitte,
Pupphābhikiṇṇe sayane uḷāre;
Tatthacchasi devi mahānubhāve,
Uccāvacā iddhi vikubbamānā.

Imā ca te accharāyo samantato,
Naccanti gāyanti pamodayanti;
Deviddhipattāsi mahānubhāve,
Manussabhūtā kimakāsi puññaṃ;
Kenāsi evaṃ jalitānubhāvā,
Vaṇṇo ca te sabbadisā pabhāsatī”ti.

“Ahaṃ manussesu manussabhūtā,
Aḍḍhe kule suṇisā ahosiṃ;
Akkodhanā bhattuvasānuvattinī,
Uposathe appamattā ahosiṃ.

Manussabhūtā daharā apāpikā,
Pasannacittā patimābhirādhayiṃ;
Divā ca ratto ca manāpacārinī,
Ahaṃ pure sīlavatī ahosiṃ.

Pāṇātipātā viratā acorikā,
Saṃsuddhakāyā sucibrahmacārinī;
Amajjapā no ca musā abhāṇiṃ,
Sikkhāpadesu paripūrakārinī.

Cātuddasiṃ pañcadasiṃ,
yā ca pakkhassa aṭṭhamī;
Pāṭihāriyapakkhañca,
pasannamānasā ahaṃ.

Aṭṭhaṅgupetaṃ anudhammacārinī,
Uposathaṃ pītimanā upāvasiṃ;
Imañca ariyaṃ aṭṭhaṅgavarehupetaṃ,
Samādiyitvā kusalaṃ sukhudrayaṃ;
Patimhi kalyāṇī vasānuvattinī,
Ahosiṃ pubbe sugatassa sāvikā.

Etādisaṃ kusalaṃ jīvaloke,
Kammaṃ karitvāna visesabhāginī;
Kāyassa bhedā abhisamparāyaṃ,
Deviddhipattā sugatimhi āgatā.

Vimānapāsādavare manorame,
Parivāritā accharāsaṅgaṇena;
Sayaṃpabhā devagaṇā ramenti maṃ,
Dīghāyukiṃ devavimānamāgatan”ti.


Pallaṅkavimānaṃ tatiyaṃ.

16
0

Comments