5.2 Soṇakoḷivisattheraapadāna

“Anomadassissa munino,
lokajeṭṭhassa tādino;
Sudhāya lepanaṃ katvā,
caṅkamaṃ kārayiṃ ahaṃ.

Nānāvaṇṇehi pupphehi,
caṅkamaṃ santhariṃ ahaṃ;
Ākāse vitānaṃ katvā,
bhojayiṃ buddhamuttamaṃ.

Añjaliṃ paggahetvāna,
abhivādetvāna subbataṃ;
Dīghasālaṃ bhagavato,
niyyādesimahaṃ tadā.

Mama saṅkappamaññāya,
satthā loke anuttaro;
Paṭiggahesi bhagavā,
anukampāya cakkhumā.

Paṭiggahetvāna sambuddho,
dakkhiṇeyyo sadevake;
Bhikkhusaṃghe nisīditvā,
imā gāthā abhāsatha.

‘Yo so haṭṭhena cittena,
dīghasālaṃ adāsi me;
Tamahaṃ kittayissāmi,
suṇātha mama bhāsato.

Imassa maccukālamhi,
puññakammasamaṅgino;
Sahassayuttassaratho,
upaṭṭhissati tāvade.

Tena yānenayaṃ poso,
devalokaṃ gamissati;
Anumodissare devā,
sampatte kusalabbhave.

Mahārahaṃ byamhaṃ seṭṭhaṃ,
ratanamattikalepanaṃ;
Kūṭāgāravarūpetaṃ,
byamhaṃ ajjhāvasissati.

Tiṃsakappasahassāni,
devaloke ramissati;
Pañcavīsati kappāni,
devarājā bhavissati.

Sattasattatikkhattuñca,
cakkavattī bhavissati;
Yasodharasanāmā te,
sabbepi ekanāmakā.

Dve sampattī anubhotvā,
Vaḍḍhetvā puññasañcayaṃ;
Aṭṭhavīsatikappamhi,
Cakkavattī bhavissati.

Tatrāpi byamhaṃ pavaraṃ,
vissakammena māpitaṃ;
Dasasaddāvivittaṃ taṃ,
puramajjhāvasissati.

Aparimeyye ito kappe,
bhūmipālo mahiddhiko;
Okkāko nāma nāmena,
rājā raṭṭhe bhavissati.

Soḷasitthisahassānaṃ,
sabbāsaṃ pavarā ca sā;
Abhijātā khattiyānī,
nava putte janessati.

Nava putte janetvāna,
khattiyānī marissati;
Taruṇī ca piyā kaññā,
mahesittaṃ karissati.

Okkākaṃ tosayitvāna,
varaṃ kaññā labhissati;
Varaṃ laddhāna sā kaññā,
putte pabbājayissati.

Pabbājitā ca te sabbe,
gamissanti naguttamaṃ;
Jātibhedabhayā sabbe,
bhaginīhi vasissare.

Ekā ca kaññā byādhīhi,
bhavissati parikkhatā;
Mā no jāti pabhijjīti,
nikhaṇissanti khattiyā.

Khattiyo nīharitvāna,
tāya saddhiṃ vasissati;
Bhavissati tadā bhedo,
okkākakulasambhavo.

Tesaṃ pajā bhavissanti,
koḷiyā nāma jātiyā;
Tattha mānusakaṃ bhogaṃ,
anubhossatinappakaṃ.

Tamhā kāyā cavitvāna,
devalokaṃ gamissati;
Tatrāpi pavaraṃ byamhaṃ,
labhissati manoramaṃ.

Devalokā cavitvāna,
sukkamūlena codito;
Āgantvāna manussattaṃ,
soṇo nāma bhavissati.

Āraddhavīriyo pahitatto,
Padahaṃ satthu sāsane;
Sabbāsave pariññāya,
Nibbāyissatināsavo.

Anantadassī bhagavā,
gotamo sakyapuṅgavo;
Visesaññū mahāvīro,
aggaṭṭhāne ṭhapessati’.

Vuṭṭhamhi deve caturaṅgulamhi,
Tiṇe anileritaaṅgaṇamhi;
Ṭhatvāna yogassa payuttatādino,
Tatottariṃ pāramatā na vijjati.

Uttame damathe danto,
cittaṃ me supaṇīhitaṃ;
Bhāro me ohito sabbo,
nibbutomhi anāsavo.

Aṅgīraso mahānāgo,
abhijātova kesarī;
Bhikkhusaṃghe nisīditvā,
etadagge ṭhapesi maṃ.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā soṇo koḷiviso thero imā gāthāyo abhāsitthāti.


Soṇakoḷivisattherassāpadānaṃ dutiyaṃ.

15
0

Comments