7.1 Uttarātherīgāthā

“Musalāni gahetvāna,
dhaññaṃ koṭṭenti māṇavā;
Puttadārāni posentā,
dhanaṃ vindanti māṇavā.

Ghaṭetha buddhasāsane,
yaṃ katvā nānutappati;
Khippaṃ pādāni dhovitvā,
ekamantaṃ nisīdatha.

Cittaṃ upaṭṭhapetvāna,
ekaggaṃ susamāhitaṃ;
Paccavekkhatha saṅkhāre,
parato no ca attato”.

“Tassāhaṃ vacanaṃ sutvā,
paṭācārānusāsaniṃ;
Pāde pakkhālayitvāna,
ekamante upāvisiṃ.

Rattiyā purime yāme,
pubbajātimanussariṃ;
Rattiyā majjhime yāme,
dibbacakkhuṃ visodhayiṃ.

Rattiyā pacchime yāme,
tamokhandhaṃ padālayiṃ;
Tevijjā atha vuṭṭhāsiṃ,
katā te anusāsanī.

Sakkaṃva devā tidasā,
saṅgāme aparājitaṃ;
Purakkhatvā vihassāmi,
tevijjāmhi anāsavā”.


…  Uttarā therī… .

15
0

Comments