1.7.4.1 Sakkaccasikkhāpada
Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū asakkaccaṃ piṇḍapātaṃ bhuñjanti abhuñjitukāmā viya…pe… .
**“Sakkaccaṃ piṇḍapātaṃ bhuñjissāmīti sikkhā karaṇīyā”**ti. (31:176)
Sakkaccaṃ piṇḍapāto bhuñjitabbo. Yo anādariyaṃ paṭicca asakkaccaṃ piṇḍapātaṃ bhuñjati, āpatti dukkaṭassa.
Anāpatti— asañcicca, assatiyā, ajānantassa, gilānassa, āpadāsu, ummattakassa, ādikammikassāti.
Paṭhamasikkhāpadaṃ niṭṭhitaṃ.
150