17.4 Desapūjakattheraapadāna
“Atthadassī tu bhagavā,
lokajeṭṭho narāsabho;
Abbhuggantvāna vehāsaṃ,
gacchate anilañjase.
Yamhi dese ṭhito satthā,
abbhuggacchi mahāmuni;
Tāhaṃ desaṃ apūjesiṃ,
pasanno sehi pāṇibhi.
Aṭṭhārase kappasate,
addasaṃ yaṃ mahāmuniṃ;
Duggatiṃ nābhijānāmi,
desapūjāyidaṃ phalaṃ.
Ekādase kappasate,
gosujātasanāmako;
Sattaratanasampanno,
cakkavattī mahabbalo.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā desapūjako thero imā gāthāyo abhāsitthāti.
Desapūjakattherassāpadānaṃ catutthaṃ.
150