17.4 Desapūjakattheraapadāna

“Atthadassī tu bhagavā,
lokajeṭṭho narāsabho;
Abbhuggantvāna vehāsaṃ,
gacchate anilañjase.

Yamhi dese ṭhito satthā,
abbhuggacchi mahāmuni;
Tāhaṃ desaṃ apūjesiṃ,
pasanno sehi pāṇibhi.

Aṭṭhārase kappasate,
addasaṃ yaṃ mahāmuniṃ;
Duggatiṃ nābhijānāmi,
desapūjāyidaṃ phalaṃ.

Ekādase kappasate,
gosujātasanāmako;
Sattaratanasampanno,
cakkavattī mahabbalo.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā desapūjako thero imā gāthāyo abhāsitthāti.


Desapūjakattherassāpadānaṃ catutthaṃ.

15
0

Comments