16.1.5 Sambhavajātaka

“Rajjañca paṭipannāsma,
ādhipaccaṃ sucīrata;
Mahattaṃ pattumicchāmi,
vijetuṃ pathaviṃ imaṃ.

Dhammena no adhammena,
adhammo me na ruccati;
Kiccova dhammo carito,
rañño hoti sucīrata.

Idha cevāninditā yena,
pecca yena aninditā;
Yasaṃ devamanussesu,
yena pappomu brāhmaṇa.

Yohaṃ atthañca dhammañca,
kattumicchāmi brāhmaṇa;
Taṃ tvaṃ atthañca dhammañca,
brāhmaṇakkhāhi pucchito”.

“Nāññatra vidhurā rāja,
etadakkhātumarahati;
Yaṃ tvaṃ atthañca dhammañca,
kattumicchasi khattiya”.

“Ehi kho pahito gaccha,
vidhurassa upantikaṃ;
Nikkhañcimaṃ suvaṇṇassa,
haraṃ gaccha sucīrata;
Abhihāraṃ imaṃ dajjā,
atthadhammānusiṭṭhiyā”.

Svādhippāgā bhāradvājo,
vidhurassa upantikaṃ;
Tamaddasa mahābrahmā,
asamānaṃ sake ghare.

“Raññohaṃ pahito dūto,
korabyassa yasassino;
‘Atthaṃ dhammañca pucchesi’,
iccabravi yudhiṭṭhilo;
Taṃ tvaṃ atthañca dhammañca,
vidhurakkhāhi pucchito”.

“Gaṅgaṃ me pidahissanti,
na taṃ sakkomi brāhmaṇa;
Apidhetuṃ mahāsindhuṃ,
taṃ kathaṃ so bhavissati;
Na te sakkomi akkhātuṃ,
atthaṃ dhammañca pucchito.

Bhadrakāro ca me putto,
oraso mama atrajo;
Taṃ tvaṃ atthañca dhammañca,
gantvā pucchassu brāhmaṇa”.

Svādhippāgā bhāradvājo,
bhadrakārassupantikaṃ;
Tamaddasa mahābrahmā,
nisinnaṃ samhi vesmani.

“Raññohaṃ pahito dūto,
korabyassa yasassino;
‘Atthaṃ dhammañca pucchesi’,
iccabravi yudhiṭṭhilo;
Taṃ tvaṃ atthañca dhammañca,
bhadrakāra pabrūhi me”.

“Maṃsakājaṃ avahāya,
godhaṃ anupatāmahaṃ;
Na te sakkomi akkhātuṃ,
atthaṃ dhammañca pucchito.

Sañcayo nāma me bhātā,
kaniṭṭho me sucīrata;
Taṃ tvaṃ atthañca dhammañca,
gantvā pucchassu brāhmaṇa”.

Svādhippāgā bhāradvājo,
sañcayassa upantikaṃ;
Tamaddasa mahābrahmā,
nisinnaṃ samhi vesmani.

“Raññohaṃ pahito dūto,
korabyassa yasassino;
‘Atthaṃ dhammañca pucchesi’,
iccabravi yudhiṭṭhilo;
Taṃ tvaṃ atthañca dhammañca,
sañcayakkhāhi pucchito”.

“Sadā maṃ gilate maccu,
sāyaṃ pāto sucīrata;
Na te sakkomi akkhātuṃ,
atthaṃ dhammañca pucchito.

Sambhavo nāma me bhātā,
kaniṭṭho me sucīrata;
Taṃ tvaṃ atthañca dhammañca,
gantvā pucchassu brāhmaṇa”.

“Abbhuto vata bho dhammo,
nāyaṃ asmāka ruccati;
Tayo janā pitāputtā,
te su paññāya no vidū.

Na taṃ sakkotha akkhātuṃ,
atthaṃ dhammañca pucchitā;
Kathaṃ nu daharo jaññā,
atthaṃ dhammañca pucchito”.

“Mā naṃ daharoti uññāsi,
apucchitvāna sambhavaṃ;
Pucchitvā sambhavaṃ jaññā,
atthaṃ dhammañca brāhmaṇa.

Yathāpi cando vimalo,
gacchaṃ ākāsadhātuyā;
Sabbe tārāgaṇe loke,
ābhāya atirocati.

Evampi daharūpeto,
paññāyogena sambhavo;
Mā naṃ daharoti uññāsi,
apucchitvāna sambhavaṃ;
Pucchitvā sambhavaṃ jaññā,
atthaṃ dhammañca brāhmaṇa.

Yathāpi rammako māso,
gimhānaṃ hoti brāhmaṇa;
Atevaññehi māsehi,
dumapupphehi sobhati.

Evampi daharūpeto,
paññāyogena sambhavo;
Mā naṃ daharoti uññāsi,
apucchitvāna sambhavaṃ;
Pucchitvā sambhavaṃ jaññā,
atthaṃ dhammañca brāhmaṇa.

Yathāpi himavā brahme,
pabbato gandhamādano;
Nānārukkhehi sañchanno,
mahābhūtagaṇālayo;
Osadhehi ca dibbehi,
disā bhāti pavāti ca.

Evampi daharūpeto,
paññāyogena sambhavo;
Mā naṃ daharoti uññāsi,
apucchitvāna sambhavaṃ;
Pucchitvā sambhavaṃ jaññā,
atthaṃ dhammañca brāhmaṇa.

Yathāpi pāvako brahme,
accimālī yasassimā;
Jalamāno vane gacche,
analo kaṇhavattanī.

Ghatāsano dhūmaketu,
uttamāhevanandaho;
Nisīthe pabbataggasmiṃ,
pahūtedho virocati.

Evampi daharūpeto,
paññāyogena sambhavo;
Mā naṃ daharoti uññāsi,
apucchitvāna sambhavaṃ;
Pucchitvā sambhavaṃ jaññā,
atthaṃ dhammañca brāhmaṇa.

Javena bhadraṃ jānanti,
balībaddañca vāhiye;
Dohena dhenuṃ jānanti,
bhāsamānañca paṇḍitaṃ.

Evampi daharūpeto,
paññāyogena sambhavo;
Mā naṃ daharoti uññāsi,
apucchitvāna sambhavaṃ;
Pucchitvā sambhavaṃ jaññā,
atthaṃ dhammañca brāhmaṇa”.

Svādhippāgā bhāradvājo,
sambhavassa upantikaṃ;
Tamaddasa mahābrahmā,
kīḷamānaṃ bahīpure.

“Raññohaṃ pahito dūto,
korabyassa yasassino;
‘Atthaṃ dhammañca pucchesi’,
iccabravi yudhiṭṭhilo;
Taṃ tvaṃ atthañca dhammañca,
sambhavakkhāhi pucchito”.

“Taggha te ahamakkhissaṃ,
yathāpi kusalo tathā;
Rājā ca kho taṃ jānāti,
yadi kāhati vā na vā.

‘Ajja suve’ti saṃseyya,
raññā puṭṭho sucīrata;
Mā katvā avasī rājā,
atthe jāte yudhiṭṭhilo.

Ajjhattaññeva saṃseyya,
raññā puṭṭho sucīrata;
Kummaggaṃ na niveseyya,
yathā mūḷho acetaso.

Attānaṃ nātivatteyya,
adhammaṃ na samācare;
Atitthe nappatāreyya,
anatthe na yuto siyā.

Yo ca etāni ṭhānāni,
kattuṃ jānāti khattiyo;
Sadā so vaḍḍhate rājā,
sukkapakkheva candimā.

Ñātīnañca piyo hoti,
mittesu ca virocati;
Kāyassa bhedā sappañño,
saggaṃ so upapajjatī”ti.


Sambhavajātakaṃ pañcamaṃ.

15
0

Comments