22.1.6 Bhūridattajātaka

“Yaṃ kiñci ratanaṃ atthi,
dhataraṭṭhanivesane;
Sabbāni te upayantu,
dhītaraṃ dehi rājino”.

“Na no vivāho nāgehi,
katapubbo kudācanaṃ;
Taṃ vivāhaṃ asaṃyuttaṃ,
kathaṃ amhe karomase”.

“Jīvitaṃ nūna te cattaṃ,
raṭṭhaṃ vā manujādhipa;
Na hi nāge kupitamhi,
ciraṃ jīvanti tādisā.

Yo tvaṃ deva manussosi,
iddhimantaṃ aniddhimā;
Varuṇassa niyaṃputtaṃ,
yāmunaṃ atimaññasi”.

“Nātimaññāmi rājānaṃ,
dhataraṭṭhaṃ yasassinaṃ;
Dhataraṭṭho hi nāgānaṃ,
bahūnamapi issaro.

Ahi mahānubhāvopi,
na me dhītaramāraho;
Khattiyo ca videhānaṃ,
abhijātā samuddajā”.

“Kambalassatarā uṭṭhentu,
sabbe nāge nivedaya;
Bārāṇasiṃ pavajjantu,
mā ca kañci viheṭhayuṃ”.

“Nivesanesu sobbhesu,
rathiyā caccaresu ca;
Rukkhaggesu ca lambantu,
vitatā toraṇesu ca.

Ahampi sabbasetena,
mahatā sumahaṃ puraṃ;
Parikkhipissaṃ bhogehi,
kāsīnaṃ janayaṃ bhayaṃ”.

Tassa taṃ vacanaṃ sutvā,
uragānekavaṇṇino;
Bārāṇasiṃ pavajjiṃsu,
na ca kañci viheṭhayuṃ.

Nivesanesu sobbhesu,
rathiyā caccaresu ca;
Rukkhaggesu ca lambiṃsu,
vitatā toraṇesu ca.

Tesu disvāna lambante,
puthū kandiṃsu nāriyo;
Nāge soṇḍikate disvā,
passasante muhuṃ muhuṃ.

Bārāṇasī pabyathitā,
āturā samapajjatha;
Bāhā paggayha pakkanduṃ,
“dhītaraṃ dehi rājino”.


( )

“Pupphābhihārassa vanassa majjhe,
Ko lohitakkho vitatantaraṃso;
Kā kambukāyūradharā suvatthā,
Tiṭṭhanti nāriyo dasa vandamānā.

Ko tvaṃ brahābāhu vanassa majjhe,
Virocasi ghatasittova aggi;
Mahesakkho aññatarosi yakkho,
Udāhu nāgosi mahānubhāvo”.

“Nāgohamasmi iddhimā,
tejassī duratikkamo;
Ḍaṃseyyaṃ tejasā kuddho,
phītaṃ janapadaṃ api.

Samuddajā hi me mātā,
dhataraṭṭho ca me pitā;
Sudassanakaniṭṭhosmi,
bhūridattoti maṃ vidū.

Yaṃ gambhīraṃ sadāvaṭṭaṃ,
rahadaṃ bhismaṃ pekkhasi;
Esa dibyo mamāvāso,
anekasataporiso.

Mayūrakoñcābhirudaṃ,
nīlodaṃ vanamajjhato;
Yamunaṃ pavisa mā bhīto,
khemaṃ vattavataṃ sivaṃ.

Tattha patto sānucaro,
saha puttena brāhmaṇa;
Pūjito mayhaṃ kāmehi,
sukhaṃ brāhmaṇa vacchasi”.

“Samā samantaparito,
pahūtatagarā mahī;
Indagopakasañchannā,
sobhati harituttamā.

Rammāni vanacetyāni,
rammā haṃsūpakūjitā;
Opupphāpadmā tiṭṭhanti,
pokkharañño sunimmitā.

Aṭṭhaṃsā sukatā thambhā,
sabbe veḷuriyāmayā;
Sahassathambhā pāsādā,
pūrā kaññāhi jotare.

Vimānaṃ upapannosi,
dibyaṃ puññehi attano;
Asambādhaṃ sivaṃ rammaṃ,
accantasukhasaṃhitaṃ.

Maññe sahassanettassa,
vimānaṃ nābhikaṅkhasi;
Iddhī hi tyāyaṃ vipulā,
sakkasseva jutīmato”.

“Manasāpi na pattabbo,
ānubhāvo jutīmato;
Paricārayamānānaṃ,
saindānaṃ vasavattinaṃ.

Taṃ vimānaṃ abhijjhāya,
amarānaṃ sukhesinaṃ;
Uposathaṃ upavasanto,
semi vammikamuddhani”.

“Ahañca migamesāno,
saputto pāvisiṃ vanaṃ;
Taṃ maṃ mataṃ vā jīvaṃ vā,
nābhivedenti ñātakā.

Āmantaye bhūridattaṃ,
kāsiputtaṃ yasassinaṃ;
Tayā no samanuññātā,
api passemu ñātake”.

“Eso hi vata me chando,
yaṃ vasesi mamantike;
Na hi etādisā kāmā,
sulabhā honti mānuse.

Sace tvaṃ nicchase vatthuṃ,
mama kāmehi pūjito;
Mayā tvaṃ samanuññāto,
sotthiṃ passāhi ñātake”.

“Dhārayimaṃ maṇiṃ dibyaṃ,
pasuṃ putte ca vindati;
Arogo sukhito hoti,
gacchevādāya brāhmaṇa”.

“Kusalaṃ paṭinandāmi,
bhūridatta vaco tava;
Pabbajissāmi jiṇṇosmi,
na kāme abhipatthaye”.

“Brahmacariyassa ce bhaṅgo,
hoti bhogehi kāriyaṃ;
Avikampamāno eyyāsi,
bahuṃ dassāmi te dhanaṃ”.

“Kusalaṃ paṭinandāmi,
bhūridatta vaco tava;
Punapi āgamissāmi,
sace attho bhavissati”.

Idaṃ vatvā bhūridatto,
Pesesi caturo jane;
“Etha gacchatha uṭṭhetha,
Khippaṃ pāpetha brāhmaṇaṃ”.

Tassa taṃ vacanaṃ sutvā,
uṭṭhāya caturo janā;
Pesitā bhūridattena,
khippaṃ pāpesu brāhmaṇaṃ.


( )

“Maṇiṃ paggayha maṅgalyaṃ,
sādhuvittaṃ manoramaṃ;
Selaṃ byañjanasampannaṃ,
ko imaṃ maṇimajjhagā”.

“Lohitakkhasahassāhi,
samantā parivāritaṃ;
Ajja kālaṃ pathaṃ gacchaṃ,
ajjhagāhaṃ maṇiṃ imaṃ”.

“Sūpaciṇṇo ayaṃ selo,
accito mānito sadā;
Sudhārito sunikkhitto,
sabbatthamabhisādhaye.

Upacāravipannassa,
nikkhepe dhāraṇāya vā;
Ayaṃ selo vināsāya,
pariciṇṇo ayoniso.

Na imaṃ akusalo dibyaṃ,
maṇiṃ dhāretumāraho;
Paṭipajja sataṃ nikkhaṃ,
dehimaṃ ratanaṃ mama”.

“Na ca myāyaṃ maṇī keyyo,
gohi vā ratanehi vā;
Selo byañjanasampanno,
neva keyyo maṇī mama”.

“No ce tayā maṇī keyyo,
gohi vā ratanehi vā;
Atha kena maṇī keyyo,
taṃ me akkhāhi pucchito”.

“Yo me saṃse mahānāgaṃ,
tejassiṃ duratikkamaṃ;
Tassa dajjaṃ imaṃ selaṃ,
jalantamiva tejasā”.

“Ko nu brāhmaṇavaṇṇena,
supaṇṇo patataṃ varo;
Nāgaṃ jigīsamanvesi,
anvesaṃ bhakkhamattano”.

“Nāhaṃ dijādhipo homi,
na diṭṭho garuḷo mayā;
Āsīvisena vittoti,
vajjo brāhmaṇa maṃ vidū”.

“Kiṃ nu tuyhaṃ balaṃ atthi,
kiṃ sippaṃ vijjate tava;
Kismiṃ vā tvaṃ paratthaddho,
uragaṃ nāpacāyasi”.

“Āraññikassa isino,
cirarattaṃ tapassino;
Supaṇṇo kosiyassakkhā,
visavijjaṃ anuttaraṃ.

Taṃ bhāvitattaññataraṃ,
sammantaṃ pabbatantare;
Sakkaccaṃ taṃ upaṭṭhāsiṃ,
rattindivamatandito.

So tadā pariciṇṇo me,
vattavā brahmacariyavā;
Dibbaṃ pātukarī mantaṃ,
kāmasā bhagavā mama.

Tyāhaṃ mante paratthaddho,
nāhaṃ bhāyāmi bhoginaṃ;
Ācariyo visaghātānaṃ,
alampānoti maṃ vidū”.

“Gaṇhāmase maṇiṃ tāta,
somadatta vijānahi;
Mā daṇḍena siriṃ pattaṃ,
kāmasā pajahimhase”.

“Sakaṃ nivesanaṃ pattaṃ,
yo taṃ brāhmaṇa pūjayi;
Evaṃ kalyāṇakārissa,
kiṃ mohā dubbhimicchasi.

Sace tvaṃ dhanakāmosi,
bhūridatto padassati;
Tameva gantvā yācassu,
bahuṃ dassati te dhanaṃ”.

“Hatthagataṃ pattagataṃ,
nikiṇṇaṃ khādituṃ varaṃ;
Mā no sandiṭṭhiko attho,
somadatta upaccagā”.

“Paccati niraye ghore,
mahissamapi vivarati;
Mittadubbhī hitaccāgī,
jīvarevāpi sussati.

Sace tvaṃ dhanakāmosi,
bhūridatto padassati;
Maññe attakataṃ veraṃ,
naciraṃ vedayissasi”.

“Mahāyaññaṃ yajitvāna,
evaṃ sujjhanti brāhmaṇā;
Mahāyaññaṃ yajissāma,
evaṃ mokkhāma pāpakā”.

“Handa dāni apāyāmi,
nāhaṃ ajja tayā saha;
Padampekaṃ na gaccheyyaṃ,
evaṃ kibbisakārinā”.

Idaṃ vatvāna pitaraṃ,
somadatto bahussuto;
Ujjhāpetvāna bhūtāni,
tamhā ṭhānā apakkami.

“Gaṇhāhetaṃ mahānāgaṃ,
āharetaṃ maṇiṃ mama;
Indagopakavaṇṇābho,
yassa lohitako siro.

Kappāsapicurāsīva,
eso kāyo padissati;
Vammikaggagato seti,
taṃ tvaṃ gaṇhāhi brāhmaṇa”.

Athosadhehi dibbehi,
jappaṃ mantapadāni ca;
Evaṃ taṃ asakkhi satthuṃ,
katvā parittamattano.


( )

“Mamaṃ disvāna āyantaṃ,
sabbakāmasamiddhinaṃ;
Indriyāni ahaṭṭhāni,
sāvaṃ jātaṃ mukhaṃ tava.

Padmaṃ yathā hatthagataṃ,
Pāṇinā parimadditaṃ;
Sāvaṃ jātaṃ mukhaṃ tuyhaṃ,
Mamaṃ disvāna edisaṃ.

Kacci nu te nābhisasi,
kacci te atthi vedanā;
Yena sāvaṃ mukhaṃ tuyhaṃ,
mamaṃ disvāna āgataṃ”.

“Supinaṃ tāta addakkhiṃ,
ito māsaṃ adhogataṃ;
Dakkhiṇaṃ viya me bāhuṃ,
chetvā ruhiramakkhitaṃ;
Puriso ādāya pakkāmi,
mama rodantiyā sati.

Yatohaṃ supinamaddakkhiṃ,
sudassana vijānahi;
Tato divā vā rattiṃ vā,
sukhaṃ me nopalabbhati”.

“Yaṃ pubbe parivāriṃsu,
kaññā ruciraviggahā;
Hemajālapaṭicchannā,
bhūridatto na dissati.

Yaṃ pubbe parivāriṃsu,
nettiṃsavaradhārino;
Kaṇikārāva samphullā,
bhūridatto na dissati.

Handa dāni gamissāma,
bhūridattanivesanaṃ;
Dhammaṭṭhaṃ sīlasampannaṃ,
passāma tava bhātaraṃ”.

Tañca disvāna āyantiṃ,
bhūridattassa mātaraṃ;
Bāhā paggayha pakkanduṃ,
bhūridattassa nāriyo.

“Puttaṃ teyye na jānāma,
ito māsaṃ adhogataṃ;
Mataṃ vā yadi vā jīvaṃ,
bhūridattaṃ yasassinaṃ.

Sakuṇī hataputtāva,
suññaṃ disvā kulāvakaṃ;
Ciraṃ dukkhena jhāyissaṃ,
bhūridattaṃ apassatī.

Kurarī hatachāpāva,
suññaṃ disvā kulāvakaṃ;
Ciraṃ dukkhena jhāyissaṃ,
bhūridattaṃ apassatī.

Sā nūna cakkavākīva,
pallalasmiṃ anodake;
Ciraṃ dukkhena jhāyissaṃ,
bhūridattaṃ apassatī.

Kammārānaṃ yathā ukkā,
anto jhāyati no bahi;
Evaṃ jhāyāmi sokena,
bhūridattaṃ apassatī”.

Sālāva sampamathitā,
mālutena pamadditā;
Senti puttā ca dārā ca,
bhūridattanivesane.

Idaṃ sutvāna nigghosaṃ,
bhūridattanivesane;
Ariṭṭho ca subhogo ca,
padhāviṃsu anantarā.

“Amma assāsa mā soci,
evaṃdhammā hi pāṇino;
Cavanti upapajjanti,
esassa pariṇāmitā”.

“Ahampi tāta jānāmi,
evaṃdhammā hi pāṇino;
Sokena ca paretasmi,
bhūridattaṃ apassatī.

Ajja ce me imaṃ rattiṃ,
sudassana vijānahi;
Bhūridattaṃ apassantī,
maññe hissāmi jīvitaṃ”.

“Amma assāsa mā soci,
ānayissāma bhātaraṃ;
Disodisaṃ gamissāma,
bhātupariyesanaṃ caraṃ.

Pabbate giriduggesu,
gāmesu nigamesu ca;
Orena sattarattassa,
bhātaraṃ passa āgataṃ”.

“Hatthā pamutto urago,
pāde te nipatī bhusaṃ;
Kacci nu taṃ ḍaṃsī tāta,
mā bhāyi sukhito bhava”.

“Neva mayhaṃ ayaṃ nāgo,
alaṃ dukkhāya kāyaci;
Yāvatatthi ahiggāho,
mayā bhiyyo na vijjati”.

“Ko nu brāhmaṇavaṇṇena,
ditto parisamāgato;
Avhāyantu suyuddhena,
suṇantu parisā mama”.

“Tvaṃ maṃ nāgena ālampa,
ahaṃ maṇḍūkachāpiyā;
Hotu no abbhutaṃ tattha,
ā sahassehi pañcahi”.

“Ahañhi vasumā aḍḍho,
tvaṃ daliddosi māṇava;
Ko nu te pāṭibhogatthi,
upajūtañca kiṃ siyā.

Upajūtañca me assa,
pāṭibhogo ca tādiso;
Hotu no abbhutaṃ tattha,
ā sahassehi pañcahi”.

“Suṇohi me mahārāja,
vacanaṃ bhaddamatthu te;
Pañcannaṃ me sahassānaṃ,
pāṭibhogo hi kittima”.

“Pettikaṃ vā iṇaṃ hoti,
Yaṃ vā hoti sayaṃkataṃ;
Kiṃ tvaṃ evaṃ bahuṃ mayhaṃ,
Dhanaṃ yācasi brāhmaṇa”.

“Alampāno hi nāgena,
mamaṃ abhijigīsati;
Ahaṃ maṇḍūkachāpiyā,
ḍaṃsayissāmi brāhmaṇaṃ.

Taṃ tvaṃ daṭṭhuṃ mahārāja,
ajja raṭṭhābhivaḍḍhana;
Khattasaṃghaparibyūḷho,
niyyāhi ahidassanaṃ”.

“Neva taṃ atimaññāmi,
sippavādena māṇava;
Atimattosi sippena,
uragaṃ nāpacāyasi”.

“Ahampi nātimaññāmi,
sippavādena brāhmaṇa;
Avisena ca nāgena,
bhusaṃ vañcayase janaṃ.

Evañcetaṃ jano jaññā,
Yathā jānāmi taṃ ahaṃ;
Na tvaṃ labhasi ālampa,
Bhusamuṭṭhiṃ kuto dhanaṃ”.

“Kharājino jaṭī dummī,
ditto parisamāgato;
Yo tvaṃ evaṃ gataṃ nāgaṃ,
aviso atimaññasi.

Āsajja kho naṃ jaññāsi,
puṇṇaṃ uggassa tejaso;
Maññe taṃ bhasmarāsiṃva,
khippameso karissati”.

“Siyā visaṃ siluttassa,
deḍḍubhassa silābhuno;
Neva lohitasīsassa,
visaṃ nāgassa vijjati”.

“Sutametaṃ arahataṃ,
saññatānaṃ tapassinaṃ;
Idha dānāni datvāna,
saggaṃ gacchanti dāyakā;
Jīvanto dehi dānāni,
yadi te atthi dātave.

Ayaṃ nāgo mahiddhiko,
tejassī duratikkamo;
Tena taṃ ḍaṃsayissāmi,
so taṃ bhasmaṃ karissati”.

“Mayāpetaṃ sutaṃ samma,
saññatānaṃ tapassinaṃ;
Idha dānāni datvāna,
saggaṃ gacchanti dāyakā;
Tvameva dehi jīvanto,
yadi te atthi dātave.

Ayaṃ ajamukhī nāma,
puṇṇā uggassa tejaso;
Tāya taṃ ḍaṃsayissāmi,
sā taṃ bhasmaṃ karissati.

Yā dhītā dhataraṭṭhassa,
vemātā bhaginī mama;
Sā taṃ ḍaṃsatvajamukhī,
puṇṇā uggassa tejaso.

Chamāyañce nisiñcissaṃ,
brahmadatta vijānahi;
Tiṇalatāni osadhyo,
ussusseyyuṃ asaṃsayaṃ.

Uddhañce pātayissāmi,
brahmadatta vijānahi;
Satta vassāniyaṃ devo,
na vasse na himaṃ pate.

Udake ce nisiñcissaṃ,
brahmadatta vijānahi;
Yāvantodakajā pāṇā,
mareyyuṃ macchakacchapā”.


( )

“Lokyaṃ sajantaṃ udakaṃ,
payāgasmiṃ patiṭṭhitaṃ;
Komaṃ ajjhoharī bhūto,
ogāḷhaṃ yamunaṃ nadiṃ”.

“Yadesa lokādhipatī yasassī,
Bārāṇasiṃ pakriya samantato;
Tassāha putto uragūsabhassa,
Subhogoti maṃ brāhmaṇa vedayanti”.

“Sace hi putto uragūsabhassa,
Kāsissa rañño amarādhipassa;
Mahesakkho aññataro pitā te,
Maccesu mātā pana te atulyā;
Na tādiso arahati brāhmaṇassa,
Dāsampi ohārituṃ mahānubhāvo”.

“Rukkhaṃ nissāya vijjhittho,
eṇeyyaṃ pātumāgataṃ;
So viddho dūramacari,
saravegena sīghavā.

Taṃ tvaṃ patitamaddakkhi,
araññasmiṃ brahāvane;
Sa maṃsakājamādāya,
sāyaṃ nigrodhupāgami.

Sukasāḷikasaṅghuṭṭhaṃ,
piṅgalaṃ santhatāyutaṃ;
Kokilābhirudaṃ rammaṃ,
dhuvaṃ haritasaddalaṃ.

Tattha te so pāturahu,
iddhiyā yasasā jalaṃ;
Mahānubhāvo bhātā me,
kaññāhi parivārito.

So tena pariciṇṇo tvaṃ,
sabbakāmehi tappito;
Aduṭṭhassa tuvaṃ dubbhi,
taṃ te veraṃ idhāgataṃ.

Khippaṃ gīvaṃ pasārehi,
na te dassāmi jīvitaṃ;
Bhātu parisaraṃ veraṃ,
chedayissāmi te siraṃ”.

“Ajjhāyako yācayogī,
āhutaggi ca brāhmaṇo;
Etehi tīhi ṭhānehi,
avajjho hoti brāhmaṇo”.

“Yaṃ pūraṃ dhataraṭṭhassa,
ogāḷhaṃ yamunaṃ nadiṃ;
Jotate sabbasovaṇṇaṃ,
girimāhacca yāmunaṃ.

Tattha te purisabyagghā,
sodariyā mama bhātaro;
Yathā te tattha vakkhanti,
tathā hessasi brāhmaṇa”.


( )

“Anittarā ittarasampayuttā,
Yaññā ca vedā ca subhoga loke;
Tadaggarayhañhi vinindamāno,
Jahāti vittañca satañca dhammaṃ.

Ajjhenamariyā pathaviṃ janindā,
Vessā kasiṃ pāricariyañca suddā;
Upāgu paccekaṃ yathāpadesaṃ,
Katāhu ete vasināti āhu.

Dhātā vidhātā varuṇo kuvero,
Somo yamo candimā vāyu sūriyo;
Etepi yaññaṃ puthuso yajitvā,
Ajjhāyakānaṃ atho sabbakāme.

Vikāsitā cāpasatāni pañca,
Yo ajjuno balavā bhīmaseno;
Sahassabāhu asamo pathabyā,
Sopi tadā mādahi jātavedaṃ.

Yo brāhmaṇe bhojayi dīgharattaṃ,
Annena pānena yathānubhāvaṃ;
Pasannacitto anumodamāno,
Subhoga devaññataro ahosi.

Mahāsanaṃ devamanomavaṇṇaṃ,
Yo sappinā asakkhi bhojetumaggiṃ;
Sa yaññatantaṃ varato yajitvā,
Dibbaṃ gatiṃ mucalindajjhagacchi.

Mahānubhāvo vassasahassajīvī,
Yo pabbajī dassaneyyo uḷāro;
Hitvā apariyanta raṭṭhaṃ sasenaṃ,
Rājā dudīpopi jagāma saggaṃ.

Yo sāgarantaṃ sāgaro vijitvā,
Yūpaṃ subhaṃ soṇṇamayaṃ uḷāraṃ;
Ussesi vessānaramādahāno,
Subhoga devaññataro ahosi.

Yassānubhāvena subhoga gaṅgā,
Pavattatha dadhisannisinnaṃ samuddaṃ;
Salomapādo paricariya maggiṃ,
Aṅgo sahassakkhapurajjhagacchi.

Mahiddhiko devavaro yasassī,
Senāpati tidive vāsavassa;
So somayāgena malaṃ vihantvā,
Subhoga devaññataro ahosi.

Akārayi lokamimaṃ parañca,
Bhāgīrathiṃ himavantañca gijjhaṃ;
Yo iddhimā devavaro yasassī,
Sopi tadā ādahi jātavedaṃ.

Mālāgirī himavā yo ca gijjho,
Sudassano nisabho kuveru;
Ete ca aññe ca nagā mahantā,
Cityā katā yaññakarehi māhu.

Ajjhāyakaṃ mantaguṇūpapannaṃ,
Tapassinaṃ yācayogotidhāhu;
Tīre samuddassudakaṃ sajantaṃ,
Taṃ sāgarojjhohari tenapeyyo.

Āyāgavatthūni puthū pathabyā,
Saṃvijjanti brāhmaṇā vāsavassa;
Purimaṃ disaṃ pacchimaṃ dakkhiṇuttaraṃ,
Saṃvijjamānā janayanti vedaṃ”.

“Kalī hi dhīrāna kaṭaṃ magānaṃ,
Bhavanti vedajjhagatānariṭṭha;
Marīcidhammaṃ asamekkhitattā,
Māyāguṇā nātivahanti paññaṃ.

Vedā na tāṇāya bhavanti dassa,
Mittadduno bhūnahuno narassa;
Na tāyate pariciṇṇo ca aggi,
Dosantaraṃ maccamanariyakammaṃ.

Sabbañca maccā sadhanaṃ sabhogaṃ,
Ādīpitaṃ dāru tiṇena missaṃ;
Dahaṃ na tappe asamatthatejo,
Ko taṃ subhikkhaṃ dvirasaññu kayirā.

Yathāpi khīraṃ vipariṇāmadhammaṃ,
Dadhi bhavitvā navanītampi hoti;
Evampi aggi vipariṇāmadhammo,
Tejo samorohatī yogayutto.

Na dissatī aggimanuppaviṭṭho,
Sukkhesu kaṭṭhesu navesu cāpi;
Nāmatthamāno araṇīnarena,
Nākammunā jāyati jātavedo.

Sace hi aggi antarato vaseyya,
Sukkhesu kaṭṭhesu navesu cāpi;
Sabbāni susseyyu vanāni loke,
Sukkhāni kaṭṭhāni ca pajjaleyyuṃ.

Karoti ce dārutiṇena puññaṃ,
Bhojaṃ naro dhūmasikhiṃ patāpavaṃ;
Aṅgārikā loṇakarā ca sūdā,
Sarīradāhāpi kareyyu puññaṃ.

Atha ce hi ete na karonti puññaṃ,
Ajjhenamaggiṃ idha tappayitvā;
Na koci lokasmiṃ karoti puññaṃ,
Bhojaṃ naro dhūmasikhiṃ patāpavaṃ.

Kathañhi lokāpacito samāno,
Amanuññagandhaṃ bahūnaṃ akantaṃ;
Yadeva maccā parivajjayanti,
Tadappasatthaṃ dvirasaññu bhuñje.

Sikhimpi devesu vadanti heke,
Āpaṃ milakkhū pana devamāhu;
Sabbeva ete vitathaṃ bhaṇanti,
Aggī na devaññataro na cāpo.

Anindriyabaddhamasaññakāyaṃ,
Vessānaraṃ kammakaraṃ pajānaṃ;
Paricariya maggiṃ sugatiṃ kathaṃ vaje,
Pāpāni kammāni pakubbamāno.

Sabbābhibhū tāhudha jīvikatthā,
Aggissa brahmā paricārakoti;
Sabbānubhāvī ca vasī kimatthaṃ,
Animmito nimmitaṃ vanditassa.

Hassaṃ anijjhānakhamaṃ atacchaṃ,
Sakkārahetu pakiriṃsu pubbe;
Te lābhasakkāre apātubhonte,
Sandhāpitā jantubhi santidhammaṃ.

Ajjhenamariyā pathaviṃ janindā,
Vessā kasiṃ pāricariyañca suddā;
Upāgu paccekaṃ yathāpadesaṃ,
Katāhu ete vasināti āhu.

Etañca saccaṃ vacanaṃ bhaveyya,
Yathā idaṃ bhāsitaṃ brāhmaṇehi;
Nākhattiyo jātu labhetha rajjaṃ,
Nābrāhmaṇo mantapadāni sikkhe;
Nāññatra vessehi kasiṃ kareyya,
Suddo na mucce parapesanāya.

Yasmā ca etaṃ vacanaṃ abhūtaṃ,
Musāvime odariyā bhaṇanti;
Tadappapaññā abhisaddahanti,
Passanti taṃ paṇḍitā attanāva.

Khatyā hi vessānaṃ baliṃ haranti,
Ādāya satthāni caranti brāhmaṇā;
Taṃ tādisaṃ saṅkhubhitaṃ pabhinnaṃ,
Kasmā brahmā nujju karoti lokaṃ.

Sace hi so issaro sabbaloke,
Brahmā bahūbhūtapatī pajānaṃ;
Kiṃ sabbalokaṃ vidahī alakkhiṃ,
Kiṃ sabbalokaṃ na sukhiṃ akāsi.

Sace hi so issaro sabbaloke,
Brahmā bahūbhūtapatī pajānaṃ;
Māyā musāvajjamadena cāpi,
Lokaṃ adhammena kimatthamakāri.

Sace hi so issaro sabbaloke,
Brahmā bahūbhūtapatī pajānaṃ;
Adhammiko bhūtapatī ariṭṭha,
Dhamme sati yo vidahī adhammaṃ.

Kīṭā paṭaṅgā uragā ca bhekā,
Hantvā kimī sujjhati makkhikā ca;
Etepi dhammā anariyarūpā,
Kambojakānaṃ vitathā bahūnaṃ.

Sace hi so sujjhati yo hanāti,
Hatopi so saggamupeti ṭhānaṃ;
Bhovādi bhovādina mārayeyyuṃ,
Ye cāpi tesaṃ abhisaddaheyyuṃ.

Neva migā na pasū nopi gāvo,
Āyācanti attavadhāya keci;
Vipphandamāne idha jīvikatthā,
Yaññesu pāṇe pasumārabhanti.

Yūpussane pasubandhe ca bālā,
Cittehi vaṇṇehi mukhaṃ nayanti;
Ayaṃ te yūpo kāmaduho parattha,
Bhavissati sassato samparāye.

Sace ca yūpe maṇisaṅkhamuttaṃ,
Dhaññaṃ dhanaṃ rajataṃ jātarūpaṃ;
Sukkhesu kaṭṭhesu navesu cāpi,
Sace duhe tidive sabbakāme;
Tevijjasaṅghāva puthū yajeyyuṃ,
Abrāhmaṇaṃ kañci na yājayeyyuṃ.

Kuto ca yūpe maṇisaṅkhamuttaṃ,
Dhaññaṃ dhanaṃ rajataṃ jātarūpaṃ;
Sukkhesu kaṭṭhesu navesu cāpi,
Kuto duhe tidive sabbakāme.

Saṭhā ca luddā ca paluddhabālā,
Cittehi vaṇṇehi mukhaṃ nayanti;
Ādāya aggiṃ mama dehi vittaṃ,
Tato sukhī hohisi sabbakāme.

Tamaggihuttaṃ saraṇaṃ pavissa,
Cittehi vaṇṇehi mukhaṃ nayanti;
Oropayitvā kesamassuṃ nakhañca,
Vedehi vittaṃ atigāḷhayanti.

Kākā ulūkaṃva raho labhitvā,
Ekaṃ samānaṃ bahukā samecca;
Annāni bhutvā kuhakā kuhitvā,
Muṇḍaṃ karitvā yaññapathossajanti.

Evañhi so vañcito brāhmaṇehi,
Eko samāno bahukā samecca;
Te yogayogena vilumpamānā,
Diṭṭhaṃ adiṭṭhena dhanaṃ haranti.

Akāsiyā rājūhivānusiṭṭhā,
Tadassa ādāya dhanaṃ haranti;
Te tādisā corasamā asantā,
Vajjhā na haññanti ariṭṭha loke.

Indassa bāhārasi dakkhiṇāti,
Yaññesu chindanti palāsayaṭṭhiṃ;
Tañcepi saccaṃ maghavā chinnabāhu,
Kenassa indo asure jināti.

Tañceva tucchaṃ maghavā samaṅgī,
Hantā avajjho paramo sa devo;
Mantā ime brāhmaṇā tuccharūpā,
Sandiṭṭhikā vañcanā esa loke.

Mālāgiri himavā yo ca gijjho,
Sudassano nisabho kuveru;
Ete ca aññe ca nagā mahantā,
Cityā katā yaññakarehi māhu.

Yathāpakārāni hi iṭṭhakāni,
Cityā katā yaññakarehi māhu;
Na pabbatā honti tathāpakārā,
Aññā disā acalā tiṭṭhaselā.

Na iṭṭhakā honti silā cirena,
Na tattha sañjāyati ayo na lohaṃ;
Yaññañca etaṃ parivaṇṇayantā,
Cityā katā yaññakarehi māhu.

Ajjhāyakaṃ mantaguṇūpapannaṃ,
Tapassinaṃ yācayogotidhāhu;
Tīre samuddassudakaṃ sajantaṃ,
Taṃ sāgarojjhohari tenapeyyo.

Parosahassampi samantavede,
Mantūpapanne nadiyo vahanti;
Na tena byāpannarasūdakā na,
Kasmā samuddo atulo apeyyo.

Ye keci kūpā idha jīvaloke,
Loṇūdakā kūpakhaṇehi khātā;
Na brāhmaṇajjhoharaṇena tesu,
Āpo apeyyo dvirasaññu māhu.

Pure puratthā kā kassa bhariyā,
Mano manussaṃ ajanesi pubbe;
Tenāpi dhammena na koci hīno,
Evampi vosaggavibhaṅgamāhu.

Caṇḍālaputtopi adhicca vede,
Bhāseyya mante kusalo matīmā;
Na tassa muddhāpi phaleyya sattadhā,
Mantā ime attavadhāya katā.

Vācākatā giddhikatā gahītā,
Dummocayā kabyapathānupannā;
Bālāna cittaṃ visame niviṭṭhaṃ,
Tadappapaññā abhisaddahanti.

Sīhassa byagghassa ca dīpino ca,
Na vijjatī porisiyaṃ balena;
Manussabhāvo ca gavaṃva pekkho,
Jātī hi tesaṃ asamā samānā.

Sace ca rājā pathaviṃ vijitvā,
Sajīvavā assavapārisajjo;
Sayameva so sattusaṅghaṃ vijeyya,
Tassappajā niccasukhī bhaveyya.

Khattiyamantā ca tayo ca vedā,
Atthena ete samakā bhavanti;
Tesañca atthaṃ avinicchinitvā,
Na bujjhatī oghapathaṃva channaṃ.

Khattiyamantā ca tayo ca vedā,
Atthena ete samakā bhavanti;
Lābho alābho ayaso yaso ca,
Sabbeva tesaṃ catunnañca dhammā.

Yathāpi ibbhā dhanadhaññahetu,
Kammāni karonti puthū pathabyā;
Tevijjasaṅghā ca tatheva ajja,
Kammāni karonti puthū pathabyā.

Ibbhehi ye te samakā bhavanti,
Niccussukā kāmaguṇesu yuttā;
Kammāni karonti puthū pathabyā,
Tadappapaññā dvirasaññurā te”.


( )

“Kassa bherī mudiṅgā ca,
saṅkhāpaṇavadindimā;
Purato paṭipannāni,
hāsayantā rathesabhaṃ.

Kassa kañcanapaṭṭena,
puthunā vijjuvaṇṇinā;
Yuvā kalāpasannaddho,
ko eti siriyā jalaṃ.

Ukkāmukhapahaṭṭhaṃva,
khadiraṅgārasannibhaṃ;
Mukhañca rucirā bhāti,
ko eti siriyā jalaṃ.

Kassa jambonadaṃ chattaṃ,
sasalākaṃ manoramaṃ;
Ādiccaraṃsāvaraṇaṃ,
ko eti siriyā jalaṃ.

Kassa aṅgaṃ pariggayha,
vālabījanimuttamaṃ;
Ubhato varapuññassa,
muddhani uparūpari.

Kassa pekhuṇahatthāni,
citrāni ca mudūni ca;
Kañcanamaṇidaṇḍāni,
caranti dubhato mukhaṃ.

Khadiraṅgāravaṇṇābhā,
ukkāmukhapahaṃsitā;
Kassete kuṇḍalā vaggū,
sobhanti dubhato mukhaṃ.

Kassa vātena chupitā,
niddhantā mudukāḷakā;
Sobhayanti nalāṭantaṃ,
nabhā vijjurivuggatā.

Kassa etāni akkhīni,
āyatāni puthūni ca;
Ko sobhati visālakkho,
kassetaṃ uṇṇajaṃ mukhaṃ.

Kassete lapanajātā,
suddhā saṅkhavarūpamā;
Bhāsamānassa sobhanti,
dantā kuppilasādisā.

Kassa lākhārasasamā,
hatthapādā sukhedhitā;
Ko so bimboṭṭhasampanno,
divā sūriyova bhāsati.

Himaccaye himavati,
mahāsālova pupphito;
Ko so odātapāvāro,
jayaṃ indova sobhati.

Suvaṇṇapīḷakākiṇṇaṃ,
maṇidaṇḍavicittakaṃ;
Ko so parisamogayha,
īsaṃ khaggaṃ pamuñcati.

Suvaṇṇavikatā cittā,
sukatā cittasibbanā;
Ko so omuñcate pādā,
namo katvā mahesino”.

“Dhataraṭṭhā hi te nāgā,
iddhimanto yasassino;
Samuddajāya uppannā,
nāgā ete mahiddhikā”ti.


Bhūridattajātakaṃ chaṭṭhaṃ.

15
0

Comments