37.10 Saḷalapupphiyattheraapadāna

“Candabhāgānadītīre,
ahosiṃ kinnaro tadā;
Tatthaddasaṃ devadevaṃ,
caṅkamantaṃ narāsabhaṃ.

Ocinitvāna saḷalaṃ,
pupphaṃ buddhassadāsahaṃ;
Upasiṅghi mahāvīro,
saḷalaṃ devagandhikaṃ.

Paṭiggahetvā sambuddho,
vipassī lokanāyako;
Upasiṅghi mahāvīro,
pekkhamānassa me sato.

Pasannacitto sumano,
vanditvā dvipaduttamaṃ;
Añjaliṃ paggahetvāna,
puna pabbatamāruhiṃ.

Ekanavutito kappe,
yaṃ pupphamabhipūjayiṃ;
Duggatiṃ nābhijānāmi,
buddhapūjāyidaṃ phalaṃ.

Paṭisambhidā catasso,
…pe…
_kataṃ buddhassa sāsanaṃ”. _

Itthaṃ sudaṃ āyasmā saḷalapupphiyo thero imā gāthāyo abhāsitthāti.


Saḷalapupphiyattherassāpadānaṃ dasamaṃ.


Mandāravapupphiyavaggo sattatiṃsatimo.


Tassuddānaṃ

Mandāravañca kakkāru,
bhisakesarapupphiyo;
Aṅkolako kadambī ca,
uddālī ekacampako;
Timiraṃ saḷalañceva,
gāthā tālīsameva ca.

17
0

Comments