3.3.1 Asamāhitasutta

Sāvatthiyaṃ viharati. “Dhātusova, bhikkhave, sattā saṃsandanti samenti. Assaddhā assaddhehi saddhiṃ saṃsandanti samenti; ahirikā ahirikehi saddhiṃ saṃsandanti samenti; anottappino anottappīhi saddhiṃ saṃsandanti samenti; asamāhitā asamāhitehi saddhiṃ saṃsandanti samenti; duppaññā duppaññehi saddhiṃ saṃsandanti samenti.

Saddhā saddhehi saddhiṃ saṃsandanti samenti; hirimanā hirimanehi saddhiṃ saṃsandanti samenti; ottappino ottappīhi saddhiṃ saṃsandanti samenti; samāhitā samāhitehi saddhiṃ saṃsandanti samenti; paññavanto paññavantehi saddhiṃ saṃsandanti samentī”ti.


Paṭhamaṃ.

15
0

Comments