33.6 Annasaṃsāvakattheraapadāna

“Suvaṇṇavaṇṇaṃ sambuddhaṃ,
Gacchantaṃ antarāpaṇe;
Kañcanagghiyasaṅkāsaṃ,
Bāttiṃsavaralakkhaṇaṃ.

Siddhatthaṃ sabbasiddhatthaṃ,
anejaṃ aparājitaṃ;
Sambuddhaṃ atināmetvā,
bhojayiṃ taṃ mahāmuniṃ.

Muni kāruṇiko loke,
obhāsayi mamaṃ tadā;
Buddhe cittaṃ pasādetvā,
kappaṃ saggamhi modahaṃ.

Catunnavutito kappe,
yaṃ dānamadadiṃ tadā;
Duggatiṃ nābhijānāmi,
bhikkhādānassidaṃ phalaṃ.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā annasaṃsāvako thero imā gāthāyo abhāsitthāti.


Annasaṃsāvakattherassāpadānaṃ chaṭṭhaṃ.

16
0

Comments