42.1 Bhaddālittheraapadāna

“Sumedho nāma sambuddho,
aggo kāruṇiko muni;
Vivekakāmo lokaggo,
himavantamupāgami.

Ajjhogāhetvā himavaṃ,
sumedho lokanāyako;
Pallaṅkaṃ ābhujitvāna,
nisīdi purisuttamo.

Samādhiṃ so samāpanno,
sumedho lokanāyako;
Sattarattindivaṃ buddho,
nisīdi purisuttamo.

Khāribhāraṃ gahetvāna,
vanamajjhogahiṃ ahaṃ;
Tatthaddasāsiṃ sambuddhaṃ,
oghatiṇṇamanāsavaṃ.

Sammajjaniṃ gahetvāna,
sammajjitvāna assamaṃ;
Catudaṇḍe ṭhapetvāna,
akāsiṃ maṇḍapaṃ tadā.

Sālapupphaṃ āharitvā,
maṇḍapaṃ chādayiṃ ahaṃ;
Pasannacitto sumano,
abhivandiṃ tathāgataṃ.

Yaṃ vadanti sumedhoti,
bhūripaññaṃ sumedhasaṃ;
Bhikkhusaṃghe nisīditvā,
imā gāthā abhāsatha.

Buddhassa giramaññāya,
sabbe devā samāgamuṃ;
Asaṃsayaṃ buddhaseṭṭho,
dhammaṃ deseti cakkhumā.

Sumedho nāma sambuddho,
āhutīnaṃ paṭiggaho;
Devasaṅghe nisīditvā,
imā gāthā abhāsatha.

‘Yo me sattāhaṃ maṇḍapaṃ,
dhārayī sālachāditaṃ;
Tamahaṃ kittayissāmi,
suṇātha mama bhāsato.

Devabhūto manusso vā,
hemavaṇṇo bhavissati;
Pahūtabhogo hutvāna,
kāmabhogī bhavissati.

Saṭṭhi nāgasahassāni,
sabbālaṅkārabhūsitā;
Suvaṇṇakacchā mātaṅgā,
hemakappanavāsasā.

Ārūḷhā gāmaṇīyehi,
tomaraṅkusapāṇibhi;
Sāyaṃ pāto upaṭṭhānaṃ,
āgamissantimaṃ naraṃ;
Tehi nāgehi parivuto,
ramissati ayaṃ naro.

Saṭṭhi assasahassāni,
sabbālaṅkārabhūsitā;
Ājānīyāva jātiyā,
sindhavā sīghavāhino.

Ārūḷhā gāmaṇīyehi,
illiyācāpadhāribhi;
Parivāressantimaṃ niccaṃ,
buddhapūjāyidaṃ phalaṃ.

Saṭṭhi rathasahassāni,
sabbālaṅkārabhūsitā;
Dīpā athopi veyagghā,
sannaddhā ussitaddhajā.

Ārūḷhā gāmaṇīyehi,
cāpahatthehi vammibhi;
Parivāressantimaṃ niccaṃ,
buddhapūjāyidaṃ phalaṃ.

Saṭṭhi gāmasahassāni,
paripuṇṇāni sabbaso;
Pahūtadhanadhaññāni,
susamiddhāni sabbaso;
Sadā pātubhavissanti,
buddhapūjāyidaṃ phalaṃ.

Hatthī assā rathā pattī,
senā ca caturaṅginī;
Parivāressantimaṃ niccaṃ,
buddhapūjāyidaṃ phalaṃ.

Aṭṭhārase kappasate,
devaloke ramissati;
Sahassakkhattuṃ rājā ca,
cakkavattī bhavissati.

Satānaṃ tīṇikkhattuñca,
devarajjaṃ karissati;
Padesarajjaṃ vipulaṃ,
gaṇanāto asaṅkhiyaṃ.

Tiṃsakappasahassamhi,
okkākakulasambhavo;
Gotamo nāma gottena,
satthā loke bhavissati.

Tassa dhammesu dāyādo,
oraso dhammanimmito;
Sabbāsave pariññāya,
viharissatināsavo’.

Tiṃsakappasahassamhi,
addasaṃ lokanāyakaṃ;
Etthantaramupādāya,
gavesiṃ amataṃ padaṃ.

Lābhā mayhaṃ suladdhaṃ me,
yamahaññāsi sāsanaṃ;
Tisso vijjā anuppattā,
kataṃ buddhassa sāsanaṃ.

Namo te purisājañña,
namo te purisuttama;
Tava ñāṇaṃ pakittetvā,
pattomhi acalaṃ padaṃ.

Yaṃ yaṃ yonupapajjāmi,
devattaṃ atha mānusaṃ;
Sabbattha sukhito homi,
phalaṃ me ñāṇakittane.

Idaṃ pacchimakaṃ mayhaṃ,
carimo vattate bhavo;
Nāgova bandhanaṃ chetvā,
viharāmi anāsavo.

Kilesā jhāpitā mayhaṃ,
bhavā sabbe samūhatā;
Nāgova bandhanaṃ chetvā,
viharāmi anāsavo.

Svāgataṃ vata me āsi,
mama buddhassa santike;
Tisso vijjā anuppattā,
kataṃ buddhassa sāsanaṃ.

Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā bhaddālitthero imā gāthāyo abhāsitthāti.


Bhaddālittherassāpadānaṃ paṭhamaṃ.

16
0

Comments