2.2.9 Khayadhammasutta

Sāvatthinidānaṃ. Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca—

“‘khayadhammo, khayadhammo’ti, bhante, vuccati. Katamo nu kho, bhante, khayadhammo”ti?

“Rūpaṃ kho, rādha, khayadhammo, vedanā khayadhammo, saññā khayadhammo, saṅkhārā khayadhammo, viññāṇaṃ khayadhammo. Evaṃ passaṃ…pe…  nāparaṃ itthattāyāti pajānātī”ti.


Navamaṃ.

17
0

Comments