4.2.2 Kassapamandiyajātaka

“Api kassapa mandiyā,
yuvā sapati hanti vā;
Sabbaṃ taṃ khamate dhīro,
paṇḍito taṃ titikkhati.

Sacepi santo vivadanti,
khippaṃ sandhīyare puna;
Bālā pattāva bhijjanti,
na te samathamajjhagū.

Ete bhiyyo samāyanti,
sandhi tesaṃ na jīrati;
Yo cādhipannaṃ jānāti,
yo ca jānāti desanaṃ.

Eso hi uttaritaro,
Bhāravaho dhuraddharo;
Yo paresādhipannānaṃ,
Sayaṃ sandhātumarahatī”ti.


Kassapamandiyajātakaṃ dutiyaṃ.

15
0

Comments