22.1.9.8 Sādhunaradhammakaṇḍa

So tattha gantvāna vicintayanto,
“Uccāvacā cetanakā bhavanti;
Nayimassa jīvena mamatthi kiñci,
Hantvānimaṃ hadayamānayissaṃ”.

So tattha gantvā pabbatantarasmiṃ,
Anto pavisitvāna paduṭṭhacitto;
Asaṃvutasmiṃ jagatippadese,
Adhosiraṃ dhārayi kātiyāno.

So lambamāno narake papāte,
Mahabbhaye lomahaṃse vidugge;
Asantasanto kurūnaṃ kattuseṭṭho,
Iccabravi puṇṇakaṃ nāma yakkhaṃ.

“Ariyāvakāsosi anariyarūpo,
Asaññato saññatasannikāso;
Accāhitaṃ kammaṃ karosi ludraṃ,
Bhāve ca te kusalaṃ natthi kiñci.

Yaṃ maṃ papātasmiṃ papātumicchasi,
Ko nu tavattho maraṇena mayhaṃ;
Amānusasseva tavajja vaṇṇo,
Ācikkha me tvaṃ katamāsi devatā”.

“Yadi te suto puṇṇako nāma yakkho,
Rañño kuverassa hi so sajibbo;
Bhūmindharo varuṇo nāma nāgo,
Brahā sucī vaṇṇabalūpapanno.

Tassānujaṃ dhītaraṃ kāmayāmi,
Irandhatī nāma sā nāgakaññā;
Tassā sumajjhāya piyāya hetu,
Patārayiṃ tuyha vadhāya dhīra”.

“Mā heva tvaṃ yakkha ahosi mūḷho,
Naṭṭhā bahū duggahītena loke;
Kiṃ te sumajjhāya piyāya kiccaṃ,
Maraṇena me iṅgha suṇomi sabbaṃ”.

“Mahānubhāvassa mahoragassa,
Dhītukāmo ñātibhatohamasmi;
Taṃ yācamānaṃ sasuro avoca,
Yathā mamaññiṃsu sukāmanītaṃ.

Dajjemu kho te sutanuṃ sunettaṃ,
Sucimhitaṃ candanalittagattaṃ;
Sace tuvaṃ hadayaṃ paṇḍitassa,
Dhammena laddhā idha māharesi;
Etena vittena kumāri labbhā,
Naññaṃ dhanaṃ uttari patthayāma.

Evaṃ na mūḷhosmi suṇohi katte,
Na cāpi me duggahitatthi kiñci;
Hadayena te dhammaladdhena nāgā,
Irandhatiṃ nāgakaññaṃ dadanti.

Tasmā ahaṃ tuyhaṃ vadhāya yutto,
Evaṃ mamattho maraṇena tuyhaṃ;
Idheva taṃ narake pātayitvā,
Hantvāna taṃ hadayamānayissaṃ”.

“Khippaṃ mamaṃ uddhara kātiyāna,
Hadayena me yadi te atthi kiccaṃ;
Ye kecime sādhunarassa dhammā,
Sabbeva te pātukaromi ajja”.

So puṇṇako kurūnaṃ kattuseṭṭhaṃ,
Nagamuddhani khippaṃ patiṭṭhapetvā;
Assatthamāsīnaṃ samekkhiyāna,
Paripucchi kattāramanomapaññaṃ.

“Samuddhato mesi tuvaṃ papātā,
Hadayena te ajja mamatthi kiccaṃ;
Ye kecime sādhunarassa dhammā,
Sabbeva me pātukarohi ajja”.

“Samuddhato tyasmi ahaṃ papātā,
Hadayena me yadi te atthi kiccaṃ;
Ye kecime sādhunarassa dhammā,
Sabbeva te pātukaromi ajja.

Yātānuyāyī ca bhavāhi māṇava,
Allañca pāṇiṃ parivajjayassu;
Mā cassu mittesu kadāci dubbhī,
Mā ca vasaṃ asatīnaṃ nigacche”.

“Kathaṃ nu yātaṃ anuyāyī hoti,
Allañca pāṇiṃ dahate kathaṃ so;
Asatī ca kā ko pana mittadubbho,
Akkhāhi me pucchito etamatthaṃ”.

“Asanthutaṃ nopi ca diṭṭhapubbaṃ,
Yo āsanenāpi nimantayeyya;
Tasseva atthaṃ puriso kareyya,
Yātānuyāyīti tamāhu paṇḍitā.

Yassekarattampi ghare vaseyya,
Yatthannapānaṃ puriso labheyya;
Na tassa pāpaṃ manasāpi cintaye,
Adubbhapāṇiṃ dahate mittadubbho.

Yassa rukkhassa chāyāya,
nisīdeyya sayeyya vā;
Na tassa sākhaṃ bhañjeyya,
mittadubbho hi pāpako.

Puṇṇampi cemaṃ pathaviṃ dhanena,
Dajjitthiyā puriso sammatāya;
Laddhā khaṇaṃ atimaññeyya tampi,
Tāsaṃ vasaṃ asatīnaṃ na gacche.

Evaṃ kho yātaṃ anuyāyī hoti,
Allañca pāṇiṃ dahate punevaṃ;
Asatī ca sā so pana mittadubbho,
So dhammiko hohi jahassu adhammaṃ”.


Sādhunaradhammakaṇḍaṃ nāma.

14
0

Comments