4.1.2 Rūpasutta

Sāvatthinidānaṃ. “Rūpā, bhikkhave, aniccā vipariṇāmino aññathābhāvino; saddā aniccā vipariṇāmino aññathābhāvino; gandhā aniccā vipariṇāmino aññathābhāvino; rasā aniccā vipariṇāmino aññathābhāvino; phoṭṭhabbā aniccā vipariṇāmino aññathābhāvino; dhammā aniccā vipariṇāmino aññathābhāvino. Yo, bhikkhave, ime dhamme evaṃ saddahati adhimuccati, ayaṃ vuccati saddhānusārī, okkanto sammattaniyāmaṃ, sappurisabhūmiṃ okkanto, vītivatto puthujjanabhūmiṃ; abhabbo taṃ kammaṃ kātuṃ, yaṃ kammaṃ katvā nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā upapajjeyya; abhabbo ca tāva kālaṃ kātuṃ yāva na sotāpattiphalaṃ sacchikaroti.

Yassa kho, bhikkhave, ime dhammā evaṃ paññāya mattaso nijjhānaṃ khamanti, ayaṃ vuccati—  ‘dhammānusārī, okkanto sammattaniyāmaṃ, sappurisabhūmiṃ okkanto, vītivatto puthujjanabhūmiṃ; abhabbo taṃ kammaṃ kātuṃ, yaṃ kammaṃ katvā nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā upapajjeyya; abhabbo ca tāva kālaṃ kātuṃ yāva na sotāpattiphalaṃ sacchikaroti’. Yo, bhikkhave, ime dhamme evaṃ pajānāti evaṃ passati, ayaṃ vuccati—  ‘sotāpanno avinipātadhammo niyato sambodhiparāyano’”ti.


Dutiyaṃ.

15
0

Comments