1.3.3.7 Dutiyasamudayasutta

Bārāṇasiyaṃ viharanti isipatane migadāye…pe…  ekamantaṃ nisinno kho āyasmā mahākoṭṭhiko āyasmantaṃ sāriputtaṃ etadavoca—

“‘vijjā, vijjā’ti, āvuso sāriputta, vuccati. Katamā nu kho, āvuso, vijjā; kittāvatā ca vijjāgato hotī”ti?

“Idhāvuso, sutavā ariyasāvako rūpassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti. Vedanāya…pe…  saññāya…  saṅkhārānaṃ…  viññāṇassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti. Ayaṃ vuccatāvuso, vijjā; ettāvatā ca vijjāgato hotī”ti.


Sattamaṃ.

14
0

Comments