1.3.3.7 Dutiyasamudayasutta
Bārāṇasiyaṃ viharanti isipatane migadāye…pe… ekamantaṃ nisinno kho āyasmā mahākoṭṭhiko āyasmantaṃ sāriputtaṃ etadavoca—
“‘vijjā, vijjā’ti, āvuso sāriputta, vuccati. Katamā nu kho, āvuso, vijjā; kittāvatā ca vijjāgato hotī”ti?
“Idhāvuso, sutavā ariyasāvako rūpassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti. Vedanāya…pe… saññāya… saṅkhārānaṃ… viññāṇassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti. Ayaṃ vuccatāvuso, vijjā; ettāvatā ca vijjāgato hotī”ti.
Sattamaṃ.
140