7.1.3 Asurindakasutta

Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Assosi kho asurindakabhāradvājo brāhmaṇo—

“bhāradvājagotto brāhmaṇo kira samaṇassa gotamassa santike agārasmā anagāriyaṃ pabbajito”ti kupito anattamano yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ asabbhāhi pharusāhi vācāhi akkosati paribhāsati. Evaṃ vutte, bhagavā tuṇhī ahosi. Atha kho asurindakabhāradvājo brāhmaṇo bhagavantaṃ etadavoca—

“jitosi, samaṇa, jitosi, samaṇā”ti.

“Jayaṃ ve maññati bālo,
vācāya pharusaṃ bhaṇaṃ;
Jayañcevassa taṃ hoti,
yā titikkhā vijānato.

Tasseva tena pāpiyo,
yo kuddhaṃ paṭikujjhati;
Kuddhaṃ appaṭikujjhanto,
saṅgāmaṃ jeti dujjayaṃ.

Ubhinnamatthaṃ carati,
attano ca parassa ca;
Paraṃ saṅkupitaṃ ñatvā,
yo sato upasammati.

Ubhinnaṃ tikicchantānaṃ,
attano ca parassa ca;
Janā maññanti bāloti,
ye dhammassa akovidā”ti.

Evaṃ vutte, asurindakabhāradvājo brāhmaṇo bhagavantaṃ etadavoca—

“abhikkantaṃ, bho gotama…pe…  abbhaññāsi. Aññataro ca panāyasmā bhāradvājo arahataṃ ahosīti.

15
0

Comments