7.1.3 Asurindakasutta
Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Assosi kho asurindakabhāradvājo brāhmaṇo—
“bhāradvājagotto brāhmaṇo kira samaṇassa gotamassa santike agārasmā anagāriyaṃ pabbajito”ti kupito anattamano yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ asabbhāhi pharusāhi vācāhi akkosati paribhāsati. Evaṃ vutte, bhagavā tuṇhī ahosi. Atha kho asurindakabhāradvājo brāhmaṇo bhagavantaṃ etadavoca—
“jitosi, samaṇa, jitosi, samaṇā”ti.
“Jayaṃ ve maññati bālo,
vācāya pharusaṃ bhaṇaṃ;
Jayañcevassa taṃ hoti,
yā titikkhā vijānato.
Tasseva tena pāpiyo,
yo kuddhaṃ paṭikujjhati;
Kuddhaṃ appaṭikujjhanto,
saṅgāmaṃ jeti dujjayaṃ.
Ubhinnamatthaṃ carati,
attano ca parassa ca;
Paraṃ saṅkupitaṃ ñatvā,
yo sato upasammati.
Ubhinnaṃ tikicchantānaṃ,
attano ca parassa ca;
Janā maññanti bāloti,
ye dhammassa akovidā”ti.
Evaṃ vutte, asurindakabhāradvājo brāhmaṇo bhagavantaṃ etadavoca—
“abhikkantaṃ, bho gotama…pe… abbhaññāsi. Aññataro ca panāyasmā bhāradvājo arahataṃ ahosīti.