1.15.10 Sañjīvajātaka
“Asantaṃ yo paggaṇhāti,
asantaṃ cūpasevati;
Tameva ghāsaṃ kurute,
byaggho sañjīvako yathā”ti.
Sañjīvajātakaṃ dasamaṃ.
Kakaṇṭakavaggo pannarasamo.
Tassuddānaṃ
Sukhamedhati daṇḍavaro ca puna,
Lasi vāladhi pañcamarādhavaro;
Samahodadhi kattika bondi puna,
Caturaṅgulabyagghavarena dasāti.
Uparimapaṇṇāsako.
Atha vagguddānaṃ
Apaṇṇakaṃ sīlavaggakuruṅga,
Kulāvakaṃ atthakāmena pañcamaṃ;
Āsīso itthivaruṇaṃ apāyi,
Littavaggena te dasa;
Parosataṃ haṃci kusanāḷi,
Asampadaṃ kakaṇṭakavaggo.
Ekanipātamhilaṅkatanti.
Ekakanipātaṃ niṭṭhitaṃ.
170