1.15.10 Sañjīvajātaka

“Asantaṃ yo paggaṇhāti,
asantaṃ cūpasevati;
Tameva ghāsaṃ kurute,
byaggho sañjīvako yathā”ti.


Sañjīvajātakaṃ dasamaṃ.

Kakaṇṭakavaggo pannarasamo.


Tassuddānaṃ

Sukhamedhati daṇḍavaro ca puna,
Lasi vāladhi pañcamarādhavaro;
Samahodadhi kattika bondi puna,
Caturaṅgulabyagghavarena dasāti.


Uparimapaṇṇāsako.


Atha vagguddānaṃ

Apaṇṇakaṃ sīlavaggakuruṅga,
Kulāvakaṃ atthakāmena pañcamaṃ;
Āsīso itthivaruṇaṃ apāyi,
Littavaggena te dasa;
Parosataṃ haṃci kusanāḷi,
Asampadaṃ kakaṇṭakavaggo.


Ekanipātamhilaṅkatanti.


Ekakanipātaṃ niṭṭhitaṃ.

17
0

Comments