12.2.7 Avijjāsutta

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca—

“‘avijjā, avijjā’ti, bhante, vuccati. Katamā nu kho, bhante, avijjā; kittāvatā ca avijjāgato hotī”ti?

“Yaṃ kho, bhikkhu, dukkhe aññāṇaṃ, dukkhasamudaye aññāṇaṃ, dukkhanirodhe aññāṇaṃ, dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ—  ayaṃ vuccati, bhikkhu, avijjā; ettāvatā ca avijjāgato hotīti.

Tasmātiha, bhikkhu, ‘idaṃ dukkhan’ti yogo karaṇīyo…pe…  ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo”ti.


Sattamaṃ.

15
0

Comments