5.15 Mogharājamāṇavapucchā

“Dvāhaṃ sakkaṃ apucchissaṃ, (iccāyasmā mogharājā)
Na me byākāsi cakkhumā;
Yāvatatiyañca devīsi,
_Byākarotīti me sutaṃ. _

Ayaṃ loko paro loko,
brahmaloko sadevako;
Diṭṭhiṃ te nābhijānāti,
_gotamassa yasassino. _

Evaṃ abhikkantadassāviṃ,
atthi pañhena āgamaṃ;
Kathaṃ lokaṃ avekkhantaṃ,
_maccurājā na passati”. _

“Suññato lokaṃ avekkhassu,
Mogharāja sadā sato;
Attānudiṭṭhiṃ ūhacca,
Evaṃ maccutaro siyā;
Evaṃ lokaṃ avekkhantaṃ,
_Maccurājā na passatī”ti. _


Mogharājamāṇavapucchā pannarasamā.

15
0

Comments