1.2.11 Dutiyabhikkhādāyikāvimānavatthu

“Abhikkantena vaṇṇena,
yā tvaṃ tiṭṭhasi devate;
Obhāsentī disā sabbā,
osadhī viya tārakā.

(279--)

Kena tetādiso vaṇṇo,
…pe…
vaṇṇo ca te sabbadisā pabhāsatī”ti.

Sā devatā attamanā,
…pe…
yassa kammassidaṃ phalaṃ.

“Ahaṃ manussesu manussabhūtā,
Purimāya jātiyā manussaloke.

Addasaṃ virajaṃ bhikkhuṃ,
vippasannamanāvilaṃ;
Tassa adāsahaṃ bhikkhaṃ,
pasannā sehi pāṇibhi.

(284--)

Tena metādiso vaṇṇo,
…pe…
Vaṇṇo ca me sabbadisā pabhāsatī”ti.


Dutiyabhikkhādāyikāvimānaṃ ekādasamaṃ.


Tassuddānaṃ

Dāsī ceva lakhumā ca,
atha ācāmadāyikā;
Caṇḍālī bhadditthī ceva,
soṇadinnā uposathā;
Niddā ceva suniddā ca,
dve ca bhikkhāya dāyikā;
Vaggo tena pavuccatīti.


Itthivimāne dutiyo vaggo.


Bhāṇavāraṃ paṭhamaṃ.

16
0

Comments