7.10 Pupphacaṅkoṭiyattheraapadāna

“Abhītarūpaṃ sīhaṃva,
garuḷaggaṃva pakkhinaṃ;
Byagghūsabhaṃva pavaraṃ,
abhijātaṃva kesariṃ.

Sikhiṃ tilokasaraṇaṃ,
anejaṃ aparājitaṃ;
Nisinnaṃ samaṇānaggaṃ,
bhikkhusaṃghapurakkhataṃ.

Caṅkoṭake ṭhapetvāna,
anojaṃ pupphamuttamaṃ;
Saha caṅkoṭakeneva,
buddhaseṭṭhaṃ samokiriṃ.

Tena cittappasādena,
dvipadinda narāsabha;
Pattomhi acalaṃ ṭhānaṃ,
hitvā jayaparājayaṃ.

Ekattiṃse ito kappe,
yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi,
buddhapūjāyidaṃ phalaṃ.

Sampuṇṇe tiṃsakappamhi,
devabhūtisanāmakā;
Sattaratanasampannā,
pañcāsuṃ cakkavattino.

Paṭisambhidā catasso,
…pe…
_kataṃ buddhassa sāsanaṃ”. _

Itthaṃ sudaṃ āyasmā pupphacaṅkoṭiyo thero imā gāthāyo abhāsitthāti.


Pupphacaṅkoṭiyattherassāpadānaṃ dasamaṃ.


Sakacintaniyavaggo sattamo.


Tassuddānaṃ

Sakacintī avopupphī,
sapaccāgamanena ca;
Parappasādī bhisado,
sucinti vatthadāyako.

Ambadāyī ca sumano,
pupphacaṅkoṭakīpi ca;
Gāthekasattati vuttā,
gaṇitā atthadassibhi.

14
0

Comments