4.3.8 Ananusociyajātaka

“Bahūnaṃ vijjatī bhotī,
tehi me kiṃ bhavissati;
Tasmā etaṃ na socāmi,
piyaṃ sammillahāsiniṃ.

Taṃ tañce anusoceyya,
yaṃ yaṃ tassa na vijjati;
Attānamanusoceyya,
sadā maccuvasaṃ pataṃ.

Na heva ṭhitaṃ nāsīnaṃ,
Na sayānaṃ na paddhaguṃ;
Yāva byāti nimisati,
Tatrāpi rasatī vayo.

Tatthattani vatappaddhe,
vinābhāve asaṃsaye;
Bhūtaṃ sesaṃ dayitabbaṃ,
vītaṃ ananusociyan”ti.


Ananusociyajātakaṃ aṭṭhamaṃ.

17
0

Comments