34.9 Dhammasavaniyattheraapadāna

“Padumuttaro nāma jino,
sabbadhammāna pāragū;
Catusaccaṃ pakāsento,
santāresi bahuṃ janaṃ.

Ahaṃ tena samayena,
jaṭilo uggatāpano;
Dhunanto vākacīrāni,
gacchāmi ambare tadā.

Buddhaseṭṭhassa upari,
gantuṃ na visahāmahaṃ;
Pakkhīva selamāsajja,
gamanaṃ na labhāmahaṃ.

Na me idaṃ bhūtapubbaṃ,
iriyassa vikopanaṃ;
Dake yathā ummujjitvā,
evaṃ gacchāmi ambare.

Uḷārabhūto manujo,
heṭṭhāsīno bhavissati;
Handa menaṃ gavesissaṃ,
api atthaṃ labheyyahaṃ.

Orohanto antalikkhā,
saddamassosi satthuno;
Aniccataṃ kathentassa,
tamahaṃ uggahiṃ tadā.

Aniccasaññamuggayha,
agamāsiṃ mamassamaṃ;
Yāvatāyuṃ vasitvāna,
tattha kālaṅkato ahaṃ.

Carime vattamānamhi,
Taṃ dhammasavanaṃ sariṃ;
Tena kammena sukatena,
Tāvatiṃsamagacchahaṃ.

Tiṃsakappasahassāni,
devaloke ramiṃ ahaṃ;
Ekapaññāsakkhattuñca,
devarajjamakārayiṃ.

Ekasattatikkhattuñca,
cakkavattī ahosahaṃ;
Padesarajjaṃ vipulaṃ,
gaṇanāto asaṅkhiyaṃ.

Pitugehe nisīditvā,
samaṇo bhāvitindriyo;
Gāthāya paridīpento,
aniccatamudāhari.

Anussarāmi taṃ saññaṃ,
saṃsaranto bhavābhave;
Na koṭiṃ paṭivijjhāmi,
nibbānaṃ accutaṃ padaṃ.

Aniccā vata saṅkhārā,
uppādavayadhammino;
Uppajjitvā nirujjhanti,
tesaṃ vūpasamo sukho.

Saha gāthaṃ suṇitvāna,
pubbakammaṃ anussariṃ;
Ekāsane nisīditvā,
arahattamapāpuṇiṃ.

Jātiyā sattavassohaṃ,
arahattamapāpuṇiṃ;
Upasampādayi buddho,
guṇamaññāya cakkhumā.

Dārakova ahaṃ santo,
karaṇīyaṃ samāpayiṃ;
Kiṃ me karaṇīyaṃ ajja,
sakyaputtassa sāsane.

Satasahassito kappe,
yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi,
saddhammasavane phalaṃ.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā dhammasavaniyo thero imā gāthāyo abhāsitthāti.


Dhammasavaniyattherassāpadānaṃ navamaṃ.

17
0

Comments