1.10 Piṇḍolabhāradvājattheraapadāna

“Padumuttaro nāma jino,
sayambhū aggapuggalo;
Purato himavantassa,
cittakūṭe vasī tadā.

Abhītarūpo tatthāsiṃ,
migarājā catukkamo;
Tassa saddaṃ suṇitvāna,
vikkhambhanti bahujjanā.

Suphullaṃ padumaṃ gayha,
upagacchiṃ narāsabhaṃ;
Vuṭṭhitassa samādhimhā,
buddhassa abhiropayiṃ.

Catuddisaṃ namassitvā,
buddhaseṭṭhaṃ naruttamaṃ;
Sakaṃ cittaṃ pasādetvā,
sīhanādaṃ nadiṃ ahaṃ.

Padumuttaro lokavidū,
āhutīnaṃ paṭiggaho;
Sakāsane nisīditvā,
imā gāthā abhāsatha.

Buddhassa giramaññāya,
Sabbe devā samāgatā;
‘Āgato vadataṃ seṭṭho,
Dhammaṃ sossāma taṃ mayaṃ’.

Tesaṃ hāsaparetānaṃ,
purato lokanāyako;
Mama saddaṃ pakittesi,
dīghadassī mahāmuni.

Yenidaṃ padumaṃ dinnaṃ,
sīhanādo ca nādito;
Tamahaṃ kittayissāmi,
suṇātha mama bhāsato.

Ito aṭṭhamake kappe,
cakkavattī bhavissati;
Sattaratanasampanno,
catudīpamhi issaro.

Kārayissati issariyaṃ,
mahiyā catusaṭṭhiyā;
Padumo nāma nāmena,
cakkavattī mahabbalo.

Kappasatasahassamhi,
okkākakulasambhavo;
Gotamo nāma gottena,
satthā loke bhavissati.

Pakāsite pāvacane,
brahmabandhu bhavissati;
Brahmaññā abhinikkhamma,
pabbajissati tāvade.

Padhānapahitatto so,
upasanto nirūpadhi;
Sabbāsave pariññāya,
nibbāyissatināsavo.

Vijane pantaseyyamhi,
vāḷamigasamākule;
Sabbāsave pariññāya,
nibbāyissatināsavo.

Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā piṇḍolabhāradvājo thero imā gāthāyo abhāsitthāti.


Piṇḍolabhāradvājattherassāpadānaṃ aṭṭhamaṃ.

15
0

Comments