41.1 Tissametteyyattheraapadāna

“Pabbhārakūṭaṃ nissāya,
sobhito nāma tāpaso;
Pavattaphalaṃ bhuñjitvā,
vasati pabbatantare.

Aggiṃ dāruṃ āharitvā,
ujjālesiṃ ahaṃ tadā;
Uttamatthaṃ gavesanto,
brahmalokūpapattiyā.

Padumuttaro lokavidū,
āhutīnaṃ paṭiggaho;
Mamuddharitukāmo so,
āgacchi mama santike.

‘Kiṃ karosi mahāpuñña,
dehi me aggidārukaṃ;
Ahamaggiṃ paricare,
tato me suddhi hohiti’.

‘Subhaddako tvaṃ manuje,
devate tvaṃ pajānasi;
Tuvaṃ aggiṃ paricara,
handa te aggidārukaṃ’.

Tato kaṭṭhaṃ gahetvāna,
aggiṃ ujjālayī jino;
Na tattha kaṭṭhaṃ pajjhāyi,
pāṭiheraṃ mahesino.

‘Na te aggi pajjalati,
āhutī te na vijjati;
Niratthakaṃ vataṃ tuyhaṃ,
aggiṃ paricarassu me’.

‘Kīdiso so mahāvīra,
aggi tava pavuccati;
Mayhampi kathayassetaṃ,
ubho paricarāmase’.

‘Hetudhammanirodhāya,
kilesasamaṇāya ca;
Issāmacchariyaṃ hitvā,
tayo ete mamāhutī’.

‘Kīdiso tvaṃ mahāvīra,
kathaṃ gottosi mārisa;
Ācārapaṭipatti te,
bāḷhaṃ kho mama ruccati’.

‘Khattiyamhi kule jāto,
abhiññāpāramiṃ gato;
Sabbāsavaparikkhīṇo,
natthi dāni punabbhavo’.

‘Yadi buddhosi sabbaññū,
pabhaṅkara tamonuda;
Namassissāmi taṃ deva,
dukkhassantakaro tuvaṃ’.

Pattharitvājinacammaṃ,
nisīdanamadāsahaṃ;
Nisīda nātha sabbaññu,
upaṭṭhissāmahaṃ tuvaṃ.

Nisīdi bhagavā tattha,
ajinamhi suvitthate;
Nimantayitvā sambuddhaṃ,
pabbataṃ agamāsahaṃ.

Khāribhārañca pūretvā,
tindukaphalamāhariṃ;
Madhunā yojayitvāna,
phalaṃ buddhassadāsahaṃ.

Mama nijjhāyamānassa,
paribhuñji tadā jino;
Tattha cittaṃ pasādesiṃ,
pekkhanto lokanāyakaṃ.

Padumuttaro lokavidū,
āhutīnaṃ paṭiggaho;
Mamassame nisīditvā,
imā gāthā abhāsatha.

‘Yo maṃ phalena tappesi,
pasanno sehi pāṇibhi;
Tamahaṃ kittayissāmi,
suṇātha mama bhāsato.

Pañcavīsatikkhattuṃ so,
devarajjaṃ karissati;
Sahassakkhattuṃ rājā ca,
cakkavattī bhavissati.

Tassa saṅkappamaññāya,
pubbakammasamaṅgino;
Annaṃ pānañca vatthañca,
sayanañca mahārahaṃ.

Puññakammena saṃyuttā,
nibbattissanti tāvade;
Sadā pamudito cāyaṃ,
bhavissati anāmayo.

Upapajjati yaṃ yoniṃ,
devattaṃ atha mānusaṃ;
Sabbattha sukhito hutvā,
manussattaṃ gamissati.

Ajjhāyako mantadharo,
tiṇṇaṃ vedāna pāragū;
Sambuddhaṃ upagantvāna,
arahā so bhavissati’.

Yato sarāmi attānaṃ,
yato pattosmi viññutaṃ;
Bhoge me ūnatā natthi,
phaladānassidaṃ phalaṃ.

Varadhammamanuppatto,
rāgadose samūhaniṃ;
Sabbāsavaparikkhīṇo,
natthi dāni punabbhavo.

Kilesā jhāpitā mayhaṃ,
bhavā sabbe samūhatā;
Nāgova bandhanaṃ chetvā,
viharāmi anāsavo.

Svāgataṃ vata me āsi,
mama buddhassa santike;
Tisso vijjā anuppattā,
kataṃ buddhassa sāsanaṃ.

Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā tissametteyyo thero imā gāthāyo abhāsitthāti.


Tissametteyyattherassāpadānaṃ paṭhamaṃ.

15
0

Comments