18.3.3 Arūpadhātu

Pañcannaṃ khandhānaṃ kati arūpadhātupariyāpannā, kati na arūpadhātupariyāpannā…pe…  sattannaṃ cittānaṃ kati arūpadhātupariyāpannā, kati na arūpadhātupariyāpannā?

Rūpakkhandho na arūpadhātupariyāpanno; cattāro khandhā siyā arūpadhātupariyāpannā, siyā na arūpadhātupariyāpannā.

Dasāyatanā na arūpadhātupariyāpannā; dve āyatanā siyā arūpadhātupariyāpannā, siyā na arūpadhātupariyāpannā.

Soḷasa dhātuyo na arūpadhātupariyāpannā; dve dhātuyo siyā arūpadhātupariyāpannā, siyā na arūpadhātupariyāpannā.

Tīṇi saccāni na arūpadhātupariyāpannāni.

Dukkhasaccaṃ siyā arūpadhātupariyāpannaṃ, siyā na arūpadhātupariyāpannaṃ.

Cuddasindriyā na arūpadhātupariyāpannā; aṭṭhindriyā siyā arūpadhātupariyāpannā, siyā na arūpadhātupariyāpannā.

Tayo akusalahetū na arūpadhātupariyāpannā; cha hetū siyā arūpadhātupariyāpannā, siyā na arūpadhātupariyāpannā.

Kabaḷīkāro āhāro na arūpadhātupariyāpanno; tayo āhārā siyā arūpadhātupariyāpannā, siyā na arūpadhātupariyāpannā.

Cha phassā na arūpadhātupariyāpannā; manoviññāṇadhātusamphasso siyā arūpadhātupariyāpanno, siyā na arūpadhātupariyāpanno.

Cha vedanā…pe…  cha saññā…pe…  cha cetanā…pe…  cha cittā na arūpadhātupariyāpannā; manoviññāṇadhātu siyā arūpadhātupariyāpannā, siyā na arūpadhātupariyāpannā.

16
0

Comments