33.4 Yaññasāmikattheraapadāna

“Jātiyā sattavassohaṃ,
ahosiṃ mantapāragū;
Kulavattaṃ adhāresiṃ,
yañño ussāhito mayā.

Cullāsītisahassāni,
pasū haññanti me tadā;
Sārathambhupanītāni,
yaññatthāya upaṭṭhitā.

Ukkāmukhapahaṭṭhova,
khadiraṅgārasannibho;
Udayantova sūriyo,
puṇṇamāyeva candimā.

Siddhattho sabbasiddhattho,
tilokamahito hito;
Upagantvāna sambuddho,
idaṃ vacanamabravi.

‘Ahiṃsā sabbapāṇīnaṃ,
kumāra mama ruccati;
Theyyā ca aticārā ca,
majjapānā ca ārati.

Rati ca samacariyāya,
bāhusaccaṃ kataññutā;
Diṭṭhe dhamme parattha ca,
dhammā ete pasaṃsiyā.

Ete dhamme bhāvayitvā,
sabbasattahite rato;
Buddhe cittaṃ pasādetvā,
bhāvehi maggamuttamaṃ’.

Idaṃ vatvāna sabbaññū,
lokajeṭṭho narāsabho;
Mamevaṃ anusāsitvā,
vehāsaṃ uggato gato.

Pubbe cittaṃ visodhetvā,
pacchā cittaṃ pasādayiṃ;
Tena cittappasādena,
tusitaṃ upapajjahaṃ.

Catunnavutito kappe,
yadā cittaṃ pasādayiṃ;
Duggatiṃ nābhijānāmi,
buddhasaññāyidaṃ phalaṃ.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā yaññasāmiko thero imā gāthāyo abhāsitthāti.


Yaññasāmikattherassāpadānaṃ catutthaṃ.

17
0

Comments