53.1 Tiṇamuṭṭhidāyakattheraapadāna

“Himavantassāvidūre,
lambako nāma pabbato;
Tattheva tisso sambuddho,
abbhokāsamhi caṅkami.

Migaluddo pure āsiṃ,
araññe kānane ahaṃ;
Disvāna taṃ devadevaṃ,
tiṇamuṭṭhimadāsahaṃ.

Nisīdanatthaṃ buddhassa,
datvā cittaṃ pasādayiṃ;
Sambuddhaṃ abhivādetvā,
pakkāmiṃ uttarāmukho.

Aciraṃ gatamattassa,
migarājā apothayi;
Sīhena pothito santo,
tattha kālaṅkato ahaṃ.

Āsanne me kataṃ kammaṃ,
buddhaseṭṭhe anāsave;
Sumutto saravegova,
devalokamagañchahaṃ.

Yūpo tattha subho āsi,
puññakammābhinimmito;
Sahassakaṇḍo satabheṇḍu,
dhajālu haritāmayo.

Pabhā niddhāvate tassa,
sataraṃsīva uggato;
Ākiṇṇo devakaññāhi,
āmodiṃ kāmakāmihaṃ.

Devalokā cavitvāna,
sukkamūlena codito;
Āgantvāna manussattaṃ,
pattomhi āsavakkhayaṃ.

Catunnavutito kappe,
nisīdanamadāsahaṃ;
Duggatiṃ nābhijānāmi,
tiṇamuṭṭhe idaṃ phalaṃ.

Kilesā jhāpitā mayhaṃ,
bhavā sabbe samūhatā;
Nāgova bandhanaṃ chetvā,
viharāmi anāsavo.

Svāgataṃ vata me āsi,
mama buddhassa santike;
Tisso vijjā anuppattā,
kataṃ buddhassa sāsanaṃ.

Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā tiṇamuṭṭhidāyako thero imā gāthāyo abhāsitthāti.


Tiṇamuṭṭhidāyakattherassāpadānaṃ paṭhamaṃ.

15
0

Comments