1.14.9 Orambhāgiyasutta
“Pañcimāni, bhikkhave, orambhāgiyāni saṃyojanāni. Katamāni pañca? Sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso, kāmacchando, byāpādo— imāni kho, bhikkhave, pañcorambhāgiyāni saṃyojanāni. Imesaṃ kho, bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ abhiññāya pariññāya parikkhayāya pahānāya…pe… ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabbo”ti.
Navamaṃ.
150