1.3.5.6 Gandhapañcaṅgulikadāyikāvimānavatthu

“Abhikkantena vaṇṇena,
…pe…
osadhī viya tārakā.

(370--)

Kena tetādiso vaṇṇo,
…pe…
Vaṇṇo ca te sabbadisā pabhāsatī”ti.

Sā devatā attamanā,
…pe…
yassa kammassidaṃ phalaṃ.

“Gandhapañcaṅgulikaṃ ahamadāsiṃ,
Kassapassa bhagavato thūpamhi;
Evaṃ piyarūpadāyikā manāpaṃ,
Dibbaṃ sā labhate upecca ṭhānaṃ.

Tassā me passa vimānaṃ,
Accharā kāmavaṇṇinīhamasmi;
Accharāsahassassāhaṃ,
Pavarā passa puññānaṃ vipākaṃ.

(375--)

Tena metādiso vaṇṇo,
…pe…
Vaṇṇo ca me sabbadisā pabhāsatī”ti.

(Anantaraṃ caturavimānaṃ yathā gandhapañcaṅgulikadāyikāvimānaṃ tathā vitthāretabbaṃ.)

14
0

Comments