5.1.1 Rājadattattheragāthā
“Bhikkhu sivathikaṃ gantvā,
Addasa itthimujjhitaṃ;
Apaviddhaṃ susānasmiṃ,
Khajjantiṃ kimihī phuṭaṃ.
Yañhi eke jigucchanti,
mataṃ disvāna pāpakaṃ;
Kāmarāgo pāturahu,
andhova savatī ahuṃ.
Oraṃ odanapākamhā,
tamhā ṭhānā apakkamiṃ;
Satimā sampajānohaṃ,
ekamantaṃ upāvisiṃ.
Tato me manasīkāro,
yoniso udapajjatha;
Ādīnavo pāturahu,
nibbidā samatiṭṭhatha.
Tato cittaṃ vimucci me,
passa dhammasudhammataṃ;
Tisso vijjā anuppattā,
kataṃ buddhassa sāsanan”ti.
… Rājadatto thero… .
150