5.1.1 Rājadattattheragāthā

“Bhikkhu sivathikaṃ gantvā,
Addasa itthimujjhitaṃ;
Apaviddhaṃ susānasmiṃ,
Khajjantiṃ kimihī phuṭaṃ.

Yañhi eke jigucchanti,
mataṃ disvāna pāpakaṃ;
Kāmarāgo pāturahu,
andhova savatī ahuṃ.

Oraṃ odanapākamhā,
tamhā ṭhānā apakkamiṃ;
Satimā sampajānohaṃ,
ekamantaṃ upāvisiṃ.

Tato me manasīkāro,
yoniso udapajjatha;
Ādīnavo pāturahu,
nibbidā samatiṭṭhatha.

Tato cittaṃ vimucci me,
passa dhammasudhammataṃ;
Tisso vijjā anuppattā,
kataṃ buddhassa sāsanan”ti.


…  Rājadatto thero… .

15
0

Comments