8.4 Bhisāluvadāyakattheraapadāna

“Kānanaṃ vanamogayha,
vasāmi vipine ahaṃ;
Vipassiṃ addasaṃ buddhaṃ,
āhutīnaṃ paṭiggahaṃ.

Bhisāluvañca pādāsiṃ,
udakaṃ hatthadhovanaṃ;
Vanditvā sirasā pāde,
pakkāmi uttarāmukho.

Ekanavutito kappe,
bhisāluvamadaṃ tadā;
Duggatiṃ nābhijānāmi,
puññakammassidaṃ phalaṃ.

Ito tatiyake kappe,
bhisasammatakhattiyo;
Sattaratanasampanno,
cakkavattī mahabbalo.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā bhisāluvadāyako thero imā gāthāyo abhāsitthāti.


Bhisāluvadāyakattherassāpadānaṃ catutthaṃ.

Chaṭṭhabhāṇavāraṃ.

16
0

Comments