10.10 Buddhupaṭṭhākattheraapadāna

“Vipassissa bhagavato,
ahosiṃ saṅkhadhammako;
Niccupaṭṭhānayuttomhi,
sugatassa mahesino.

Upaṭṭhānaphalaṃ passa,
lokanāthassa tādino;
Saṭṭhitūriyasahassāni,
parivārenti maṃ sadā.

Ekanavutito kappe,
upaṭṭhahiṃ mahāisiṃ;
Duggatiṃ nābhijānāmi,
upaṭṭhānassidaṃ phalaṃ.

Catuvīse ito kappe,
mahānigghosanāmakā;
Soḷasāsiṃsu rājāno,
cakkavattī mahabbalā.

Paṭisambhidā catasso,
…pe…
_kataṃ buddhassa sāsanaṃ”. _

Itthaṃ sudaṃ āyasmā buddhupaṭṭhāko thero imā gāthāyo abhāsitthāti.


Buddhupaṭṭhākattherassāpadānaṃ dasamaṃ.

Sudhāvaggo dasamo.


Tassuddānaṃ

Sudhā sucinti ceḷañca,
sūcī ca gandhamāliyo;
Tipupphiyo madhusenā,
veyyāvacco cupaṭṭhako;
Samasaṭṭhi ca gāthāyo,
asmiṃ vagge pakittitā.


Atha vagguddānaṃ

Buddhavaggo hi paṭhamo,
sīhāsani subhūti ca;
Kuṇḍadhāno upāli ca,
bījanisakacinti ca.

Nāgasamālo timiro,
sudhāvaggena te dasa;
Catuddasasatā gāthā,
pañcapaññāsameva ca.


Buddhavaggadasakaṃ.


Paṭhamasatakaṃ samattaṃ.

16
0

Comments