13.3 Pāyasadāyakattheraapadāna

“Suvaṇṇavaṇṇo sambuddho,
Bāttiṃsavaralakkhaṇo;
Pavanā abhinikkhanto,
Bhikkhusaṃghapurakkhato.

Mahaccā kaṃsapātiyā,
vaḍḍhetvā pāyasaṃ ahaṃ;
Āhutiṃ yiṭṭhukāmo so,
upanesiṃ baliṃ ahaṃ.

Bhagavā tamhi samaye,
lokajeṭṭho narāsabho;
Caṅkamaṃ susamārūḷho,
ambare anilāyane.

Tañca acchariyaṃ disvā,
abbhutaṃ lomahaṃsanaṃ;
Ṭhapayitvā kaṃsapātiṃ,
vipassiṃ abhivādayiṃ.

Tuvaṃ devosi sabbaññū,
sadeve sahamānuse;
Anukampaṃ upādāya,
paṭigaṇha mahāmuni.

Paṭiggahesi bhagavā,
sabbaññū lokanāyako;
Mama saṅkappamaññāya,
satthā loke mahāmuni.

Ekanavutito kappe,
yaṃ dānamadadiṃ tadā;
Duggatiṃ nābhijānāmi,
pāyasassa idaṃ phalaṃ.

Ekatālīsito kappe,
buddho nāmāsi khattiyo;
Sattaratanasampanno,
cakkavattī mahabbalo.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā pāyasadāyako thero imā gāthāyo abhāsitthāti.


Pāyasadāyakattherassāpadānaṃ tatiyaṃ.

16
0

Comments