9 Āsavagocchaka, Hetuduka

Noāsavaṃ nahetuṃ dhammaṃ paṭicca…pe…  nanoāsavaṃ nahetuṃ dhammaṃ paṭicca… . (Saṃkhittaṃ.) Hetuyā pañca…pe…  vipāke ekaṃ…pe…  avigate pañca.

Nasāsavaṃ nahetuṃ dhammaṃ paṭicca…pe…  naanāsavaṃ nahetuṃ dhammaṃ paṭicca… . (Saṃkhittaṃ.) Hetuyā pañca, ārammaṇe dve…pe…  avigate pañca.

Naāsavasampayuttaṃ nahetuṃ dhammaṃ paṭicca…pe…  naāsavavippayuttaṃ nahetuṃ dhammaṃ paṭicca… . (Saṃkhittaṃ.) Hetuyā pañca, ārammaṇe dve…pe…  vipāke ekaṃ…pe…  avigate pañca.

Naāsavañceva naanāsavaṃ nahetuṃ dhammaṃ paṭicca…pe…  naanāsavañceva nano ca āsavaṃ nahetuṃ dhammaṃ paṭicca… . (Saṃkhittaṃ.) Hetuyā pañca…pe…  vipāke ekaṃ…pe…  avigate pañca.

Naāsavañceva naāsavavippayuttañca nahetuṃ dhammaṃ paṭicca… . (Saṃkhittaṃ. Sabbattha pañca. Vipākaṃ natthi.)

Naāsavavippayuttañceva nano ca āsavaṃ nahetuṃ dhammaṃ paṭicca…pe…  āsavavippayuttaṃ nasāsavaṃ nahetuṃ dhammaṃ paṭicca…pe…  āsavavippayuttaṃ naanāsavaṃ nahetuṃ dhammaṃ paṭicca… . (Saṃkhittaṃ.) Hetuyā pañca, ārammaṇe dve…pe…  avigate pañca.

15
0

Comments