3.3.1 Anuloma

»  Yo cakkhundriyaṃ parijānissati so domanassindriyaṃ pajahissatīti?

Dve puggalā cakkhundriyaṃ parijānissanti, no ca domanassindriyaṃ pajahissanti. Pañca puggalā cakkhundriyañca parijānissanti domanassindriyañca pajahissanti.

«  Yo vā pana domanassindriyaṃ pajahissati so cakkhundriyaṃ parijānissatīti? Āmantā.

»  Yo cakkhundriyaṃ parijānissati so anaññātaññassāmītindriyaṃ bhāvessatīti?

Cha puggalā cakkhundriyaṃ parijānissanti, no ca anaññātaññassāmītindriyaṃ bhāvessanti. Ye puthujjanā maggaṃ paṭilabhissanti te cakkhundriyañca parijānissanti anaññātaññassāmītindriyañca bhāvessanti.

«  Yo vā pana anaññātaññassāmītindriyaṃ bhāvessati so cakkhundriyaṃ parijānissatīti? Āmantā.

»  Yo cakkhundriyaṃ parijānissati so aññindriyaṃ bhāvessatīti? Āmantā.

«  Yo vā pana aññindriyaṃ bhāvessati so cakkhundriyaṃ parijānissatīti? Āmantā.

»  Yo cakkhundriyaṃ parijānissati so aññātāvindriyaṃ sacchikarissatīti? Āmantā.

«  Yo vā pana aññātāvindriyaṃ sacchikarissati so cakkhundriyaṃ parijānissatīti?

Aggamaggasamaṅgī aññātāvindriyaṃ sacchikarissati, no ca cakkhundriyaṃ parijānissati. Satta puggalā aññātāvindriyañca sacchikarissanti cakkhundriyañca parijānissanti. (Cakkhundriyamūlakaṃ.)

»  Yo domanassindriyaṃ pajahissati so anaññātaññassāmītindriyaṃ bhāvessatīti?

Cattāro puggalā domanassindriyaṃ pajahissanti, no ca anaññātaññassāmītindriyaṃ bhāvessanti. Ye puthujjanā maggaṃ paṭilabhissanti te domanassindriyañca pajahissanti anaññātaññassāmītindriyañca bhāvessanti.

«  Yo vā pana anaññātaññassāmītindriyaṃ bhāvessati so domanassindriyaṃ pajahissatīti? Āmantā.

»  Yo domanassindriyaṃ pajahissati so aññindriyaṃ bhāvessatīti? Āmantā.

«  Yo vā pana aññindriyaṃ bhāvessati so domanassindriyaṃ pajahissatīti?

Dve puggalā aññindriyaṃ bhāvessanti no ca domanassindriyaṃ pajahissanti, pañca puggalā aññindriyañca bhavissanti domanassindriyañca pajahissanti.

»  Yo domanassindriyaṃ pajahissati so aññātāvindriyaṃ sacchikarissatīti? Āmantā.

«  Yo vā pana aññātāvindriyaṃ sacchikarissati so domanassindriyaṃ pajahissatīti?

Tayo puggalā aññātāvindriyaṃ sacchikarissanti, no ca domanassindriyaṃ pajahissanti. Pañca puggalā aññātāvindriyañca sacchikarissanti domanassindriyañca pajahissanti. (Domanassindriyamūlakaṃ.)

»  Yo anaññātaññassāmītindriyaṃ bhāvessati so aññindriyaṃ bhāvessatīti? Āmantā.

«  Yo vā pana aññindriyaṃ bhāvessati so anaññātaññassāmītindriyaṃ bhāvessatīti?

Cha puggalā aññindriyaṃ bhāvessanti, no ca anaññātaññassāmītindriyaṃ bhāvessanti. Ye puthujjanā maggaṃ paṭilabhissanti te aññindriyañca bhāvessanti anaññātaññassāmītindriyañca bhāvessanti.

»  Yo anaññātaññassāmītindriyaṃ bhāvessati so aññātāvindriyaṃ sacchikarissatīti? Āmantā.

«  Yo vā pana aññātāvindriyaṃ sacchikarissati so anaññātaññassāmītindriyaṃ bhāvessatīti?

Satta puggalā aññātāvindriyaṃ sacchikarissanti, no ca anaññātaññassāmītindriyaṃ bhāvessanti. Ye puthujjanā maggaṃ paṭilabhissanti te aññātāvindriyañca sacchikarissanti anaññātaññassāmītindriyañca bhāvessanti. (Anaññātaññassāmītindriyamūlakaṃ.)

»  Yo aññindriyaṃ bhāvessati so aññātāvindriyaṃ sacchikarissatīti? Āmantā.

«  Yo vā pana aññātāvindriyaṃ sacchikarissati so aññindriyaṃ bhāvessatīti?

Aggamaggasamaṅgī aññātāvindriyaṃ sacchikarissati, no ca aññindriyaṃ bhāvessati. Satta puggalā aññātāvindriyañca sacchikarissanti aññindriyañca bhāvessanti. (Aññindriyamūlakaṃ.)

15
0

Comments