2.3.9 Āghātavatthusutta

“Dasayimāni, bhikkhave, āghātavatthūni. Katamāni dasa? ‘Anatthaṃ me acarī’ti āghātaṃ bandhati; ‘anatthaṃ me caratī’ti āghātaṃ bandhati; ‘anatthaṃ me carissatī’ti āghātaṃ bandhati; ‘piyassa me manāpassa anatthaṃ acarī’ti…pe…  ‘anatthaṃ caratī’ti…pe…  ‘anatthaṃ carissatī’ti āghātaṃ bandhati, ‘appiyassa me amanāpassa atthaṃ acarī’ti…pe…  ‘atthaṃ caratī’ti…pe…  ‘atthaṃ carissatī’ti āghātaṃ bandhati; aṭṭhāne ca kuppati—  imāni kho, bhikkhave, dasa āghātavatthūnī”ti.


Navamaṃ.

15
0

Comments