20.10 Yūthikapupphiyattheraapadāna

“Padumuttaro nāma jino,
āhutīnaṃ paṭiggaho;
Pavanā nikkhamitvāna,
vihāraṃ yāti cakkhumā.

Ubho hatthehi paggayha,
yūthikaṃ pupphamuttamaṃ;
Buddhassa abhiropayiṃ,
mettacittassa tādino.

Tena cittappasādena,
anubhotvāna sampadā;
Kappānaṃ satasahassaṃ,
duggatiṃ nupapajjahaṃ.

Ito paññāsakappesu,
eko āsiṃ janādhipo;
Samittanandano nāma,
cakkavattī mahabbalo.

Paṭisambhidā catasso,
…pe…
_kataṃ buddhassa sāsanaṃ”. _

Itthaṃ sudaṃ āyasmā yūthikapupphiyo thero imā gāthāyo abhāsitthāti.


Yūthikapupphiyattherassāpadānaṃ dasamaṃ.

Tamālapupphiyavaggo vīsatimo.


Tassuddānaṃ

Tamālatiṇasanthāro,
khaṇḍaphulli asokiyo;
Aṅkolakī kisalayo,
tinduko nelapupphiyo;
Kiṃkaṇiko yūthiko ca,
gāthā paññāsa aṭṭha cāti.


Atha vagguddānaṃ

Bhikkhādāyī parivāro,
sereyyo sobhito tathā;
Chattañca bandhujīvī ca,
supāricariyopi ca.

Kumudo kuṭajo ceva,
tamāli dasamo kato;
Chasatāni ca gāthāni,
chasaṭṭhi ca tatuttari.


Bhikkhāvaggadasakaṃ.


Dutiyasatakaṃ samattaṃ.

17
0

Comments