4.4.6 Brahāchattajātaka

“Tiṇaṃ tiṇanti lapasi,
ko nu te tiṇamāhari;
Kiṃ nu te tiṇakiccatthi,
tiṇameva pabhāsasi”.

“Idhāgamā brahmacārī,
brahā chatto bahussuto;
So me sabbaṃ samādāya,
tiṇaṃ nikkhippa gacchati”.

“Evetaṃ hoti kattabbaṃ,
appena bahumicchatā;
Sabbaṃ sakassa ādānaṃ,
anādānaṃ tiṇassa ca”.
( )

“Sīlavanto na kubbanti,
bālo sīlāni kubbati;
Aniccasīlaṃ dussīlyaṃ,
kiṃ paṇḍiccaṃ karissatī”ti.


Brahāchattajātakaṃ chaṭṭhaṃ.

16
0

Comments