21.3 Kiṅkaṇipupphiyattheraapadāna

“Kañcanagghiyasaṅkāso,
sabbaññū lokanāyako;
Odakaṃ dahamoggayha,
sināyi lokanāyako.

Paggayha kiṅkaṇiṃ pupphaṃ,
Vipassissābhiropayiṃ;
Udaggacitto sumano,
Dvipadindassa tādino.

Ekanavutito kappe,
yaṃ pupphamabhiropayiṃ;
Duggatiṃ nābhijānāmi,
buddhapūjāyidaṃ phalaṃ.

Sattavīsatikappamhi,
rājā bhīmaratho ahu;
Sattaratanasampanno,
cakkavattī mahabbalo.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā kiṅkaṇipupphiyo thero imā gāthāyo abhāsitthāti.


Kiṅkaṇipupphiyattherassāpadānaṃ tatiyaṃ.

18
0

Comments