33.1 Umāpupphiyattheraapadāna

“Samāhitaṃ samāpannaṃ,
siddhatthamaparājitaṃ;
Samādhinā upaviṭṭhaṃ,
addasāhaṃ naruttamaṃ.

Umāpupphaṃ gahetvāna,
buddhassa abhiropayiṃ;
Sabbapupphā ekasīsā,
uddhaṃvaṇṭā adhomukhā.

Sucittā viya tiṭṭhante,
ākāse pupphasantharā;
Tena cittappasādena,
tusitaṃ upapajjahaṃ.

Catunnavutito kappe,
yaṃ pupphamabhipūjayiṃ;
Duggatiṃ nābhijānāmi,
buddhapūjāyidaṃ phalaṃ.

Pañcapaññāsito kappe,
eko āsiṃ mahīpati;
Samantachadano nāma,
cakkavattī mahabbalo.

Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā umāpupphiyo thero imā gāthāyo abhāsitthāti.


Umāpupphiyattherassāpadānaṃ paṭhamaṃ.

17
0

Comments