7.4.5 Nakulaṅgapañha
“Bhante nāgasena, ‘nakulassa ekaṃ aṅgaṃ gahetabban’ti yaṃ vadesi, katamaṃ taṃ ekaṃ aṅgaṃ gahetabban”ti?
“Yathā, mahārāja, nakulo uragamupagacchanto bhesajjena kāyaṃ paribhāvetvā uragamupagacchati gahetuṃ; evameva kho, mahārāja, yoginā yogāvacarena kodhāghātabahulaṃ kalahaviggahavivādavirodhābhibhūtaṃ lokamupagacchantena mettābhesajjena mānasaṃ anulimpitabbaṃ. Idaṃ, mahārāja, nakulassa ekaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ, mahārāja, therena sāriputtena dhammasenāpatinā—
‘Tasmā sakaṃ paresampi,
kātabbā mettabhāvanā;
Mettacittena pharitabbaṃ,
etaṃ buddhāna sāsanan’”ti.
Nakulaṅgapañho pañcamo.
160